________________
२५२
प्रज्ञापनाउपाङ्गसूत्र-१-१०/-1-1३६५
सर्वात्मनाऽप्यसंख्येयप्रदेशात्मकस्ते च सर्वेऽपिलोक एवावगाढा नालोके, ततोऽवसीयते सन्त्येकस्मिन्नप्याकाशप्रदेशेऽवगाढा बहवःपरमाणवो बहवो द्विप्रदेशकाः स्कन्धाः यावद्बहवोऽनन्तप्रदेशात्मका; स्कन्धाः, तथा चात्र पूर्वसूरयः प्रदीपदृष्टान्तमुपर्वणयन्ति
यथैकस्य प्रदीपस्य गृहमध्ये प्रज्वलितस्य प्रभापरमाणवः सर्वमेव गृहं प्राप्नुवन्ति तथा प्रत्येकंप्रदीपसहस्रस्यापि, नचप्रतिप्रदीपंप्रभापरमाणवोन भिन्नाः, प्रतिप्रदीपेपुरुषस्यमध्यस्थितस्य छायादिदर्शनात्, ततो यथैते स्थूला अपि प्रदीपप्रभापरमाणवः एकस्मिन्नप्याकाशप्रदेशे बहवो मान्ति तथा परमाण्वादयोऽपीति न कश्चिद्दोषः आकाशस्य तता तथाऽवकाशदानस्वभावतया वस्तूनां च विचित्रपरिणमनस्वभावतया विरोधाभावात्, सम्प्रतिपरमाण्वादिषु ये भङ्गाग्राह्याः ये च षष्ठादिषु न ग्राह्यास्तत्सङ्ग्रहिकाः संग्रहणिगाथा आहमू. (३६६) परमाणुम्मि यतइओ पढमो तइओ य होति दुपएसे।
पढमो तइओ नवमो एक्कारसमो य तिपएसे ॥ मू. (३६७) पढमो तइओ नवमो दसमो एक्कारसो य बारसमो।
भंगा चउप्पएसे तेवीसइमो य बोद्धव्वो॥ मू. (३६८)
पढमो तइओ सत्तमनवदसइक्कारबारतेरसमो।
तेवीसचउव्वीसो पणवीसइमो य पंचमए॥ मू. (३६९)
विचउत्थपंचछट्टं पनरस सोलं च सत्तरद्वार।
वीसेक्कवीस बावीसगंच वज्जेज छटुंमि। मू. (३७०) बिचउत्थपंचछट्टे पन्नर सोलं च सत्तरट्ठारं ।
बावलीसइमविहूणा सत्तपदेसंमि खंधम्मि॥ मू. (३७१) बिचउत्थ पंचछठें पन्नर सोलं च सत्तरहारं ।
एते वज्जिय भंगा सेसा सेसेसु खंधेसु॥ वृ. 'परमाणुंमियतइओ' इत्यादि, पाठसिद्धं, भावितार्थत्वात्, नवरंषट्प्रदेशादिचिन्तायां प्रतिषेध्या भङ्गाः स्तोका इति लाघवार्थं त एव संगृहीताः।
इहानन्तरं स्कन्धानां चरमाचरमादिवक्तव्यतोक्ता, स्कन्धाश्च यथायोगं परिमण्डलादिसंस्थानवन्तो भवन्ति इत्यतः संस्थानवक्तव्यतामाह
मू. (३७२) कइणं भंते ! संठाणा पं०, गो० पंच संठाणा पं०, तं०-परिमंडले वट्टे तंसे चउरंसे आयते य । परिमंडला णं भंते ! संठाणा किं संखेज्जा असंखेजा अणंता ?, गो० ! नो संखिज्जा नो असंखेज्जा अनंता, एवं जाव आयता । परिमंडलेणं भंते ! संठाणे किं संखेजपएसिए असंखेजपदेशिए अनंतपदेसिए ?, गो० ! सिय संखेजपएसिए सिय असंखेजपएसिए सिय अनंतपदेसिए एवं जाव आयते।
परिमंडले णं भंते ! संठाणे संखेजपएसिए किं संखेज्जपएसोगाढे असंखेजपएसोगाढे अनंतपएसोगाढे ?, गो० ! संखेजपएसगोगाढे नो असंखेज्जपएसोगाढे नो अनंतपएसोगाढे, एवं जाव आयते, परिमंडलेणंभंते! संठाणे असंखेजपएसिए किंसंखेजपएसोगाढे असंखेजपएसोगाढे अनंतपएसोगाढे?, गो० ! सियसंखेज्जपएसोगाढे सिय असंखेजपएसोगाढे नो अनंतपएसोगाढे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org