________________
२७८
प्रज्ञापनाउपाङ्गसूत्र-१-११/-/-/३९५ मू. (३९७) कतिविहेणंभंते! वयणेपं०?, गो०! सोलसविहे वयणे पं०, तं०-एगवयणे दुवयणे बहुवयणे इस्थिवयणे पुमवयणे नपुंसगवयणे अज्झत्थवयणे उवनीयवयणे अवनीयवणे उवनीयावनीयवणे अवनीयोवनीयवयणे तीतवयणे पडुप्पन्नवयणे अनागयवयणे पञ्चक्खवयणे परोक्खवयणे । इच्छेइतं भंते ! एगवयणं वा जाव परोक्खवयणं वा वदमाणे पन्नवणी णं एसा भासा न एसा मासा मोसा?, हंता गो० ! इच्चेइतं एगवयणं वा जाव परोक्खवयणं वा वदमाणे पन्नवणी णं एसा भासा न एसा भासा मोसा।
वृ.शेषं सूत्रं सर्वमपि पाठसिद्धं, 'जाव कतिविहेणं भंते! वयणेवण्णत्ते' इति,
एकवचनं पुरुष इति द्विवचनं पुरुषाविति बहुवचनं पुरुषा इति, स्त्रीवचनमियं स्त्री, पुरुषवचनमयं पुमान्, नपुंसकवचनमिदं कुण्डं, अध्यात्मवचनं यदन्यच्चेतसि निधाय विप्रतारकबुध्याऽन्य बिभणिषरपिसहसायचेतसितदेवव्रते, उपनीतवचनं-प्रशंसावचनं यथा रूपवतीयं स्त्री, अपनीतवचनं-निन्दावचनं यथेयं कुरूपा स्त्री, उपनीतापनीतवचनं-यप्रशस्य निन्दति, यथारूपवतीयंस्त्रीपरंदुःशीलाअपनीतोपनीतवचनं-यनिन्दित्वाप्रशंसति यथेयं कुरूपा परं सुशीलेति, अतीतवचनमकरोदित्यादि प्रत्युत्पन्नवचनं-वर्तमानकालवचनं करोतीत्यादि अनागतकालवचनं करिष्यतीत्यादि, प्रत्यक्षवचनं-अयमित्यादि परोक्षवचनं-स इत्यादि।
एतानिचषोडशापिवचनानि यथावस्थितवस्तुविषयाणिनकाल्पनिकानि, ततोयदैतानि सम्यगुपयुज्य वदति तदा सा भाषा प्रज्ञापनी द्रष्टव्या, तथा चाह-'इच्चेइयं भंते ! एगवयणं दुवयण'मित्यादि, भावितार्थमक्षरार्थः प्रतीत एव ॥
सम्प्रति प्रागुक्तमेव सूत्रं सूत्रान्तरसम्बन्धनार्थं भूयः पठत्ति,
म. (३९८) कति णं भंते ! भासज्जाया पन्नता?, गो० ! चत्तारि भासज्जाया पं०, तं०सच्चमेगंभासजायं बितिय मोसंभासज्जातंतइयंसच्चामोसंभासज्जातंचउत्थं असच्चामोसंभासज्जातं, इच्छेइयाइंभंते! चत्तारिभासज्जायाइंभासमाणे किंआराहते विराहते?, गो०! इच्चेइयाइंचत्तारि भासज्जाइं आउत्तं भासमाणे आराहते नो विराहते, तेण परं असंजतअविरयअपडितहतअपचक्खायपावकम्मे सच्चं भासं भासंतो मोसंवा सच्चामोसंवा असच्चामोसंवा भासं भासमाणे नो आराहते विराहते।
वृ. 'कइ णं भंते ! भासज्जाया पन्नत्ता' इत्यादि सुगम, नवरं 'आउत्तं भासमाणे' इति सम्यक् प्रवचनमालिन्यादिरक्षणपरतया भाषमाणः, तथाहि-प्रवचनोड्डाहरक्षणादिनिमित्तं गुरुलाघपवपर्यालोचनेन मृषापिभाषमाणःसाधुराराधकएवेति, तेणपर'मित्यादि, तत आयुक्तभाषमाणात्परोऽसंयतो मनोवाक्कायसंयमविकलोऽविरतोविरमति स्म विरतोन विरतोऽविरतः सावधव्यापारादनिवृत्तमनाइत्यर्थः अत एवनप्रतिहतं-मिथ्यादुष्कृतदानप्रायश्चित्तप्रतिपत्त्यादिना न नाशितमतीतं तथा न प्रत्याख्यातं भूयोऽकरणतया निषिद्धमनागतं पापकर्म येनासावप्रतिहताप्रत्याख्यातपापकर्मा, शेष पाठसिद्धं ।
म. (३९९) एतेसिणं भंते ! जीवाणं सच्चभासगाणं मोसभासगाणं सच्चामोसभासगाणं असच्चामोसभासगाणंअभासगाण यकयरेशहितो अ० ब० तु०वि०?,गो०! सव्वत्थोवा जीवा सच्चभासगा सच्चामोसभासगा असंखिज्जगुणा मोसभासगा असंखेज्नुणा असच्चामोसभागसगा असंखेजगुणा अभासगा अनंतगुणा ॥ पन्नवणाए भगवईए भासापदं समत्तं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org