________________
२३६
सीता जोणी नो उसिणा जोणी सीतासिणा जोणी, एवं जाव थणियकुमाराणं ।
पुढविकाइयाणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! सितावी जोणी उसिणावि जोणी सीतोसिणावि जोणी, एवं आउवाउवणस्सइबेइंदियतेइंदियचउरिंदियाणवि पत्तेयं भाणियव्वं । तेउक्काइयाणं नो सीता उसिणा नो उसीसिणा ॥
प्रज्ञापनाउपाङ्गसूत्रं १-९/-/-/३५७
पंचिंदियतिरिक्खजोणियाणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! सीतावि जोणी उसिणावि जोणी सीतोसिणावि जोणी ।। संमुच्छिमपंचिंदियतिरिक्खजोणियाणवि एवं चेव ।। गब्भवक्कतियपंचिंदियतिरिक्खजोणियाणं भंते! किं सीता जोणी सीतोसिणा जोणी ?, गोयमा ! नो सीता जोणी नो उसिणा जोणी सीतोसिणा जोणी ।।
मणुस्साणं भंते! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! सीयावि जोणी उणिावि जोणी सीतोसिणावि जोणी ।। संमुच्छिममणुस्साणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! तिविहा जोणी ।। गब्भवक्कंतियमणुस्साणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! नो सीता० नो उसिणा० सीतोसिणा ।।
वाणमंतरदेवाणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! नो सीता नो उसिणा, सीतोसिणा जोणी || जोइसियवेमाणियाणवि एवं चेव । एएसि णं भंते ! सीतजोणियाणं उसिणजोणियाणं सीतोसिणजोणियाणं अजोणियाण य कयरे२ हिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा सीतोसिणजोणिया उसिणजोणिया असंखेज्जगुणा अजोणिया अनंतगुणा सीतजोणिया अनंतगुणा ।।
वृ. तत्र नैरयिकाणां द्विविधा योनिः - शीता उष्णा च, न तृतीया शीतोष्णा, कस्यां पृथिव्यां का योनिरिति चेत्, उच्यते, रत्नप्रभायां शर्कराप्रभायां वालुकाप्रभायां च यानि नैरयिकाणामुपपातक्षेत्राणि तानि सर्वाण्यपि शीतस्पर्शपरिणामपरिणतानि, उपपातक्षेत्रव्यतिरेकेण चान्यत्सर्वमपि तिसृष्वपि पृथिवीषूष्णस्पर्शपरिणामपरिणतं तेन तत्रत्या नैरयिकाः शीतयोनिका उष्णां वेदनां वेदयन्ते, पङ्कप्रभायां बहून्युपपातक्षेत्राणि शीतस्पर्शपरिणामपरिणतानि स्तोकान्युष्णस्पर्शपरिणामपरिणतानि येषु च प्रस्तटेषु येषुच नरकावासेषु शीतस्पर्शपरिणामान्युपपातक्षेत्राणि तेषु तद्व्यतिरेकेणान्यत्सर्वमुष्णस्पर्शपरिणामं येषु च प्रस्तटेषु येषु च नरकावासेषु उष्णस्पर्शपरिणामानि उपपातक्षेत्राणि तेषु तद्व्यतिरेकेणान्यत्सर्वं शीतस्पर्शपरिणामं तेन तत्रत्या बहवो नैरयिकाः शीतयोनिका उष्ण वेदनां वेदयन्ते स्तोका उष्णयोनिकाः शीतवेदनामिति ।
धूमप्रभायां बहून्युपपातक्षेत्राणि उष्णस्पर्शपरिणामपरिणतानि स्तोकान शीतस्पर्शपरिणामानि येषु च प्रस्तटेषु येषु च नरकावासेषु चोष्णस्पर्शपरिणामपरिणतानि उपपातक्षेत्राणि तेषु तद्व्यतिरेकेणान्यत्सर्वं शीतपरिणामं, येषु च शीतस्पर्शपरिणामान्युपपातक्षेत्राणि तेष्वन्यदुष्णस्पर्शपरिणामं, तेन तत्रत्या बहवो नारका उष्णयोनिकाः शीतवेदनां वेदयन्ते स्तोकाः शीतयोनिका उष्णवेदानामिति । तमःप्रभायां तमस्तमः प्रभायां चोपपातक्षेत्राणि सर्वाण्यप्युष्णस्पर्शपरिणामपरिणतानि, तद्व्यतिरेकेण चान्यत्सर्वं तत्र शीतस्पर्शपरिणामं तेन तत्रत्या नारका उष्णयोनिकाः शीतवेदनां वेदयितार इति ।
भवनवासिनां गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियगर्भव्युत्क्रान्तिकमनुष्याणां व्यन्तरज्योति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International