________________
पदं-१, उद्देशकः-, द्वारं
४१
मू. (११४) जस्स संघस्स कट्ठाओ, छल्ली बहलतरी भवे।
अनंतजीवा उ सा छल्ली, जे यावन्ना तहाविहा॥ मू. (११५) जीसे सालाए कट्ठाओ, ठल्ली बहलतरी भवे।
अनंतजीवा उ सा छल्ली, जे यावन्ना तहाविहा॥ मू. (११६) __ जस्स मूलस्स कट्ठाओ, छल्ली तनुयरी भवे ।
परित्तजीवा उ सा छल्ली, जे यावन्ना तहाविहा ।। मू. (११७) जस्स कंदस्स कट्ठाओ, छल्ली तनुययरी भवे ।
परित्तजीवा उ सा छल्ली, जे यावन्ना तहाविहा॥ मू. (११८)
जस्स खंधस्स कट्ठाओ, छल्ली तनुययरी भवे ।
परित्तजीवा उसा छल्ली, जे यावन्ना तहाविहा॥ मू. (११९) जीसे सालाए कट्ठाओ, छल्ली तनुययरी भवे । .
परित्तजीवा उ सा छल्ली, जे यावन्ना तहाविहा ।। वृ. ‘से किंत'मित्यादि, अथ के ते साधारणशरीरबादरवनस्पतिकायिकाः?, सूरिराहसाधारणशरीरबादरवनस्पतिकायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा-'अवए'इत्यादि, एते च केचिदतिप्रसिद्धत्वात्केचिद्देशविशेषतः स्वयमवगन्तव्याः । 'जे यावन्ने तहाविहा' इति, येऽपि चान्ये-उक्तव्यतरिक्तास्तथाप्रकारा उक्तप्रकारास्तेऽपि अनन्तजीवा ज्ञातव्याः
तणे'त्यादि, तृणमूलं कन्दमूलं यच्चापरकंवंशीमूलं, एतेषांमध्ये क्वचिजातिभेदतो देशभेदतो वा सङ्ख्याता जीवाः कचिदसङ्ख्याता अनन्ताश्च ज्ञातव्याः 'सिंघाडगस्से'त्यादि, श्रृङ्गाटकस्य यो गुच्छः सोऽनेकजीवो भवति ज्ञातव्यः, त्वक्शाखादीनामनेकजीवात्मकत्वात्, केवलं तत्रापि यानि पत्राणि तानि प्रत्येकजीवानि, फले पुनः प्रत्येकमेकैकस्मिन् द्वौ द्वौ जीवौ भणितौ ।
'जस्स मूलस्से'त्यादि, यस्य मूलस्य भग्नस्य सतः-समः-एकान्तसदशरूपः चक्राकारो भङ्गः प्रकर्षेण दृश्यते तन्मूलमनन्तजीवमवसेयं । 'जे यावन्ने तहाविहा' इति, यान्यपि चान्यानि अभग्नानि तथाप्रकाराणि अधिकृतमूलभग्नसमप्रकाराणि तान्यप्यनन्तजीवानि ज्ञातव्यानि एवं कन्दस्कन्धत्वक्शाखाप्रवालपत्रपुष्पफलबीजविषया अपि नव गाथा व्याख्येयाः
सम्प्रतिप्रत्येकशरीरलक्षणाभिधानार्थंगाथादशकमाह– 'जस्से'त्यादि, यस्य मूलस्य भग्नस्य सतोभङ्गे-भङ्गप्रदेशे तुहीरो-विषमच्छेदमुद्दन्तुरं वा प्रदृश्यते-प्रकर्षण स्पष्टरूपतया लक्ष्यते ततो मूलं परित्तजीवं' प्रत्येकशरीरजीवात्मकं ज्ञातव्यं, 'जे यावन्ने तहाविहा' इति, यान्यपि चान्यानि भग्नानि तथाप्रकाराणिअधिकृतसहीरभग्नमूलसदशानि मूलानि तान्यपि प्रत्येकशरीरजीवात्मकानि मन्तव्यानि, एवं कन्दादिविषया अपि नव गाथा भावनीयाः, यत्र कुत्रापि लिङ्गव्यत्ययः स प्राकृतलक्षणा- दवसेयः । अधुना मूलादिगतानां वल्कलरूपाणामनन्तजीवत्वपरिज्ञानार्थं लक्षणमाह-यस्यमूलस्य काष्ठात्-मध्यसारात्छल्लीवल्कलरूपा बहुलतरा भवतिसाअनन्तजीवा ज्ञातव्या, 'जे यावन्ना तहाविह'त्ति याऽपिचान्या अधिकृतयाअनन्तजीवत्वेन निश्चितयाछल्लया समानरूपा छल्ली सापि तथाविधा-अनन्तजीवात्मिका ज्ञातव्या,
एवं कन्दस्कन्धशाखाविषया अपितिनगाथाः परिभावनीयाः अधुना तासामेव छल्लीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org