________________
१६२
प्रज्ञापनाउपाङ्गसूत्रं-१-३/-/२४/२९०
भवन्तः समुद्घातवशेनोत्त्पत्तिदेशं यावद् विक्षिप्तात्मप्रदेशदण्डास्ते यथोक्तं प्रतरद्वयं स्पृशन्ति प्रभूताश्चेति पूर्वोक्तेभ्योऽसङ्खयेयगुणाः,
___ तेभ्योऽधोलोके सङ्घयेयगुणाः, तत्रोत्पत्तस्थानानामतिप्रचुराणां भावात्, तेभ्योऽपि तिर्यग्लोकेसङ्ख्येयगुणाः, अतिप्रचुरातराणां योनिस्थानानांतत्र भावात्, यथेदमौधिकंद्वीन्द्रियसूत्रं तथा पर्याप्तापर्याप्तद्वीन्द्रियसूत्रौधिकत्रीन्द्रियपर्याप्तापर्याप्तौधिकचतुरिन्द्रिययपर्याप्तापर्याप्तसूत्राणि भावनीयनि ।। साम्प्रतमौधिकपञ्चेन्द्रियविषयमल्पबहुत्वमाह
मू. (२९१) खित्ताणुवाएणं सव्वत्थोवा पंचिंदिया तेलुक्केउडलोयतिरियलोए संखिजगुणा अहोलोयतिरियलोए संखिजगुणा उडलोए संखिजगुणा अहोलोए संखिजगुणा तिरियलोए असंखिजगुणा । खित्ताणुवाएणं सव्वत्थोवा पंचिंदिया अपजत्तया तेलोक्क उड्डलोयतिरियलोए संखेजगुणाअहोलोयतिरियलोए संखिजगुणा उड्डलोएसंखिज्जगुणाअहोलोए संखिज्जगुणा तिरियलोए असंखिज्जगुणा।
खित्ताणुवाएणं सव्वत्थोवा पंचिंदिया पज्जत्ता उडलोएउड्डलोयतिरियलोए असंखिजगुणा तेलुक्के संखि० अहोलोयतिरियलोए संखि० अहोलोए संखि० तिरियलोए असंखि०।
वृ. क्षेत्रानुपातेन चिन्त्यमानाः पञ्चेन्द्रियाः सर्वस्तोकास्त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः, यतो येऽलोकादूर्ध्वलोके ऊर्ध्वलोकाद्वाऽधोलोके शेषकायाः पञ्चेन्द्रियायुरनुभवन्त ईलिकागत्या समुत्पद्यन्तेयेचपञ्चेन्द्रिया ऊर्ध्वलोकादधोलोकेअधोलोकादूर्ध्वलोकेशेषकायत्वेन पञ्चेन्द्रियत्वेन वोत्पित्सवः कृतमारणान्तिकसमुद्घाताः समुद्घातवशाच्चोत्पत्तिदेशयावत् विक्षिप्तात्मप्रदेशदण्डाः पञ्चेन्द्रियायुरधाप्यनुभवन्ति ते त्रैलोक्यसंस्पर्शिनः ते चाल्ये इति सर्वस्तोकाः,
-तेभ्य ऊर्ध्वलोकतिर्यग्लोके प्रतरद्वयरूपे असङ्घयेयगुणाः, प्रभूततराणामुपपातेन समुद्घातेन वा यथोक्तप्रतरद्वयसंस्पर्शसंभवात्, तेभ्योऽधोलोकतिर्यग्लोके सङ्खयेयगुणाः, अतिप्रभूततराणामुपपातसमुद्घाताभ्यामधोलोकतिर्यग्लोकसंज्ञप्रतरद्वयसंस्पर्शभावात्, तेभ्य ऊर्ध्वलोके सङ्खयेयगुणाः, वैमानिकानामवस्थानभावात्, तेभ्योऽधोलोके सङ्खयेयगुणाः, वैमानिकदेवेभ्यः सङ्घयेयगुणानां नैरयिकाणां तत्र भावात्, तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, संमूर्छिमजलचरखचरादीनां व्यन्तर- ज्योतिष्काणां संमूर्छिममनुष्याणां तत्र भावात् । एवं पञ्चेन्द्रियापर्याप्तसूत्रमपि भावनीयं ।
पञ्चेन्द्रियपर्याप्तसूत्रमिदम्-'खेत्ताणुवाएणं इत्यादि, क्षेत्रानुपातेनचिन्त्यमानाः पञ्चेन्द्रियाः पर्याप्ताः सर्वस्तोकाऊर्ध्वलोके, प्रायोवैमानिकानामेव तत्रभावात्, तेभ्यऊर्ध्वलोकतिर्यग्लोके प्रतरद्वयरूपेऽसद्ध्येयगुणाः, विवक्षितप्रतरद्वयप्रत्यसन्नज्योतिष्काणां तदध्यासितक्षेत्राश्रितव्यन्तरतिर्यक्पञ्चेन्द्रियाणां वैमानिकव्यन्तरज्योतिष्कविद्याधरचारणमुनितिर्यक्पञ्चेन्द्रियाणामूर्ध्वलोके तिर्यग्लोके च गमनागमने कुर्वतामधिकृतप्रतरद्वयसंस्पर्शात्, तेभ्यस्त्रैलोकेये त्रैलोक्यसंस्पर्शिनः सङ्खयेयगुणाः, कथमिति चेत्, उच्यते, यतो ये भवनपतिव्यन्तरज्योतिष्कवैमानिकाः विद्याधरा वाऽधोलोकस्थाः कृतवैक्रियसमुद्घातस्थाविधप्रयलविशेषादूर्ध्वलोके विक्षिप्तात्मप्रदेशदण्डास्ते त्रीनपि लोकान् स्पृशन्ति इति सङ्खयेयगुणाः,
-तेभ्योऽधोलोकतिर्यग्लोकेप्रतरद्वयरूपे सङ्घयेयगुणाः, बहवो हि व्यन्तराः स्वस्थानप्रत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org