________________
२९८
प्रज्ञापनाउपाङ्गसूत्र-१-१३/-1-/४०७
सुयअन्नाणी दंसणपरिणामेणं मिच्छद्दिट्ठी, सेसं तं चेव,
आउवणप्फइकाइयावि, तेऊवाऊएवं चेव, नवरंलेसापरिणामेणंजहानेरइया, बेइंदिया गतिपरिणामेणं तिरियगतियाइंदियपरिणामेणंबेइंदिया, सेसंजहा नेरइयाणं, नवरंजोगपरिणामेणं वयजोगी कायजोगी, नाणपरिणामेणं आभिनिबोहियनाणीवि सुअनाणीवि अन्नाणपरिणामेणं मइअन्नाणीवि सुअअन्नाणीवि नो विभंगनाणी दंसणपरिणामेणं सम्मद्दिट्ठीवि मिच्छद्दिट्ठीवि नो सम्मामिच्छादिट्ठी [वि.] सेसंतं चेव, एवं जाव चउरिदिया, नवरं इंदियपरिवुड्डी कायव्वा।
पंचिंदियतिरिक्खजोणिया गतिपरिणामेणं तिरियगतिया, सेसं जहा नेरइयाणं, नवरं लेसापरिणामेणं जाव सुक्कलेसावि, चरित्तपरिणामेणं नो चरित्ती अचरित्तीवि चरित्ताचरित्तीवि, वेदपरिणामेणं इत्थिवेदगाविपुरिसवेदगावि नपुंसगवेदगावि।
मणुस्सा गतिपरिणामेणं मणुयगतिया इंदियपरिणामेणं पंचिंदिया अनिंदियावि कसायपरिणामेणं कोहकसाईविजाव अकसाईवि, लेसापरिणामेणंकण्हलेसाविजावअलेसावि, जोगपरिणामेणं मणजोगीविजाव अजोगीवि, उवओगपरिणामेणंजहा नेरइया, नाणपरिणामेणं आभिनिबोहियनाणीविजाव केवलनाणीवि, अन्नाणपरिणामेणंतिन्निविअन्नाणा, सणपरिणामेणं तिन्निवि दंसणा, चरित्तपरिणामेणं चरित्तीवि अचरित्तीवि चरित्ताचरित्तीवि, वेदपरिणामेणं इत्थीवेयगावि पुरिसवेदगावि नपुंसगवेयगावि अवेयगावि।
वाणमंतरागतिपरिणामेणं देवगतिया, जहाअसुरकुमाराएंवजोइसियाविनवरं तेउलेसा, वेमाणियाविएवं चेव, नवरंलेसापरिणामेणंतेउलेसाविपम्हलेसावि सुक्कलेसावि, सेतंजीवपरिणामे
वृ. 'गइपरिणामेणं भंते ! कइविहे पन्नत्ते' इत्यादि, पाठसिद्धं सम्प्रति नैरयिकादयो यैः परिणामविशेषैर्विशिष्टास्तान् तथा प्रतिपादयति–'नेरइया' इत्यादि, सुगम, नवरं नैरयिकाणां कृष्णनीलकापोतरूपास्तिन एव लेश्या न शेषाः, ता पि तिम्रः पृथिवीक्रमेणैवं-आद्ययोर्द्वयोः पृथिव्योः कापोतलेश्या तृतीयस्यांकातोपलेश्या नीललश्या चचतुथ्यांनीललेश्यापञ्चभ्यांनीललेश्या कृष्णलेश्याच षष्ठीसप्तम्योः कृष्णलेश्यैव, तत उक्तम्-'कण्हलेसाविनीललेसाविकाउलेसावि'
तथा तिर्यक्पञ्चेन्द्रियमनुष्यव्यतिरेकेणान्यत्र चारित्रपरिणामः सर्वथा न भवति भवस्वाभाव्यात्, ततः कृतश्चारित्रपरिणामनिषेधः, वेदपरिणामचिन्तायां च नैरयिका नपुंसका एवनस्त्रियो नापिपुरुषाः, “नारकसम्मूर्छिनोनपुंसकानी" तिवचनात्, एवमसुरकुमाराणामपि, नवरं गतिमधिकृत्य देवगतिकास्तेषां च महर्द्धिकानां तेजोलेश्या अपि भवति, तत उक्तम्'तेउलेस्सावि' इति, वेदपरिणामचिन्तायां स्त्रियः पुरुषा वान नपुंसकाः, देवानां नपुंसकत्वस्यासम्भवात्,
तथा पृथिवीकायिकसूत्रे, नवरं 'लेसापरिणामेण मित्यादि, इह पृथिव्ययम्बुवनस्पतीनां तेजोलेश्यापि सम्भवतियेन सौधर्मेशानपर्यन्तानां देवानामेतेषूत्पादसम्भवात् (वः), तत उक्तम्'तेउलेसावि' इति, एतेषां च पृथिव्यादीनां पञ्चानामपिसासादनसम्यकत्वमपि न भवति, आगमे निषेधात्, ततो ज्ञाननिषेधः सम्यकत्वनिषेधश्च कृतः, सम्यग्मिथ्यात्वपरिणामस्तु संज्ञिपञ्चेन्द्रियाणामनेव भवति, न शेषाणामतस्तन्निषेधः, द्वीन्द्रियादीनां पुनःकेषाञ्चित् करणापर्याप्तावस्थानां
Jain Education International
For Private &Personal use
www.jainelibrary.org