________________
प्रज्ञापनाउपाङ्गसूत्रं-१-१/-/-/१९१
परिहारविशुद्धिकल्पप्रतिपत्त्यसंभवात्, अतीतनयमधिकृत्य पुनः पूर्वप्रतिपन्नश्चिन्त्यमानः सवेदो वा भवेत् अवेदोवा, तत्र सवेदः श्रेणिप्रतिपत्त्यभावे उपशमश्रेणिप्रतिपत्तौ वा, क्षपकश्रेणिप्रतिपत्तौ त्ववेद इति, उक्तं च
119 11
७४
"वेदो पवित्तिकाले इत्थीवज्जो उ होइ एगयरो । पुव्वपडिववन्नगो पुण होज्ज सवेदो अवेदो वा ॥ ७।”
कल्पद्वारे स्थितकल्पे एवायं नास्थितकल्पे, “ठियकप्पंमि य नियमा" इति वचनात्, तत्राचेलक्यादिषु दशस्वपि स्थानेषु ये स्थिताः साधवः तत्कल्पः स्थितकल्प उच्यते, ये पुनश्चतुर्षु शय्यातरपिण्डादिष्वस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलक्यादिषु षट्स्वस्तिताः तत्कल्पोऽस्थितकल्पः, उक्तं च
119 11
119 11
119 11
- चत्वारश्चावस्थिताः कल्पा इमे“सेज्जायरपिडम्मी चाउज्जामे य पुरिसजेट्टे य । किइकम्मस्स य करणे चत्तारि अवट्ठिया कप्पा ॥। ८।”
लिङ्गद्वारे - नियमतो द्विविधेऽपि लिङ्गे भवति, तद्यथा - द्रव्यलिङ्गे भावलिङ्गे च, एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगात् ९ ।
लेश्याद्वारे - तेजःप्रभृतिकासूत्तरासु तिसृषु विशुद्वासु लेश्यासु परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनः सर्वास्वपि कथञ्चिद् भवति, तत्रापीतरास्वविशुद्धलेश्यासु नात्यन्तसंक्लिष्टासु वर्तते, तथाभूतासु वर्तमानो (ऽपि न प्रभूतकालमवतिष्ठते, किंतु स्तोकं, यतः स्ववीर्यवशात् झटित्येव ताभ्यो व्यावर्तते, अथ प्रथमत एव कस्मात् प्रवर्तते ?, उच्यते, कर्मवशात्, उक्तं च
119 11
“ठिययाठियओ य कप्पो आचेलक्काइएसु ठाणेसु । सव्वेसु ठिया पठमो चउ ठिय छसु अट्ठिया बीओ ।" -आचेलक्यादीनि च दश स्थानान्यमूनि"आचेलकुद्देसियसेज्जायररायपिंडकिइकम्मे । वयजेटुपडिक्क मणे मासं पज्जोसवणकप्पो ।”
“लेसासु विसुद्धासुं पडिवज्जइ तीसु न उण सेसासु । व्वविन्न पुन होजा सव्वासुवि कहंचि ॥ नऽच्चंतसंकिलिट्ठासु थेवं कालं च हंदि इयरासु । चित्ता कम्माण गई तहा विवरीयं फलं देइ ।” १० ।
ध्यानद्वारे-धर्मध्यानेन प्रवर्धमानेन परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनरार्त्तरौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः, आह च
119 11
“झाणंमिवि धम्मेणं पडिवज्झइ सो पवड्डभाणेणं । इयरेसुवि झाणेसुं पुव्यपवन्नो न पडिसिद्धो ॥ एवं च झाणजोगे उद्दामे तिव्वकम्मपरिणामा । रोहट्टेसुवि भावो इमरस पायं निरनुबन्धो ।। ११ ।
गणनाद्वारे - जघन्यतः त्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतस्तु शतसंख्याः, पूर्वप्रतिपन्ना जधन्यत
For Private & Personal Use Only
www.jainelibrary.org
॥२॥
॥२॥
Jain Education International