________________
प्रज्ञापनाउपाङ्गसूत्र-१-१/-/-/१६६
म्लेच्छाः ?, मिलिक्खू' इति निर्देशः प्राकृतत्वाद् आरअषत्वाच्च, सूरिराह-म्लेच्छा अनेकविधाः प्रज्ञप्ताः, तच्चानेकविधत्वं शक-यवन-चिलात-शबर-बर्बरादिदेशभेदात्, तथा चाह-'तंजहा सगा' इत्यादि, शकदेशनिवासिनः शकाः, यवनदेशनिवासिनो यवनाः, एवं सर्वत्र, नवरममी नानादेशा लोकतो विज्ञेयाः॥ आर्यप्रतिपादनार्थमाह
मू. (१६८) से किं तं आरिया ?, आरिया दुविहा पं०, तं०-इडिपत्तारिया य अणिडिपत्तारियाय, से किंतंइडिपत्तारिया?, इडिपत्तारियाछव्विहा पं०, तं०-अरहंता चक्कवट्टी बलदेवा वासुदेवा चारणा विजाहरा, सेत्तं इड्डिपत्तारिया।
से किंतंअणिड्डिपत्तारिया?, अणिड्डिपत्तारिया नवविहाप०,तं०-खेत्तारियाजातिआरिया कुलारिआ कम्मारिया सिप्पारिओ भासारिया नाणारिया दंसणारिया चारित्तारिया।
से किं तं खेत्तारिया?, खेत्तारिया अद्धछब्बीसतिविहाणा पं०, तं०-र मू. (१६७) रायगिह मगह चंपा अंगा तह तामालित्ति वंगा य। .
कंचणपुरं कलिंगा वाणारसी चेव कासी य। मू. (१६८) साएय कोसला गयपुरं च कुरु सोरियं कुसट्टा य।
कंपिल्लं पंचाला अहिछत्ता जंगला चेव ॥ मू. (१६९) बारवई सोरट्ठा मिहिल विदेहा य वच्छ कोसंबी।
नंदिपुरं संडिल्ला भद्दिलपुरमेव मलया य॥ मू. (१७०) वइराड वच्छ वरणा अच्छा तह मत्तियावइ दसण्णा।
सोत्तियवई यचेदी वीयभयं सिंधुसोवीरा ॥ मू. (१७१) महुरा य सूरसेना पावा भंगी यमास पुरिवट्टा ।
सावत्थी य कुणाला कोडीवरिसंच लाटा य॥ मू. (१७२) सेयवियाविय नयरी केकयअद्धं च आरियं भणियं।
इत्थुप्पत्ती जिणाणं चक्कीणं रामकण्हाणं॥ वृ.सुगमं, नवरं 'रायगिहमगह' इत्यादि, राजगृहनगरम्, मगधो जनपदः, एवं सर्वत्रापि अक्षरसंस्कारो विधेयः, भावार्थस्त्वयम्-१ भगधेषु जनपदेषु राजगृहनगरम्, २ अङ्गेषु चम्पा ३ वङ्गेषु तामलिप्ती ४ कलिङ्गेषु काञ्चनपुरं ५ काशिषु वाराणसी ६ कोसलासु साकेतं ७ कुरुषु गजपुरं ८ कुशावर्तेषु सौरिक९पाञ्चालेषुकाम्पिल्यं, १० जङ्गलेषुअहिच्छत्रा ११ सुराष्ट्रेषुद्वारावती १२ विदेहेषु मिथिला १३ वत्सेषुकौशाम्बी १४ शाण्डिल्येषुनन्दिपुरं, १५ मलयेषु भद्दिलपुरं १६ वत्सेषु वैराटपुरं १७ वरणेषु अच्छापुरी १८ दशार्णेषु मृत्तिकावती १९ चेदिषु शौक्तिकावती २० वीतभयं सिन्धुषु सौवीरेषु २१ मथुरा शूरसेनेषु २२ पापा भङ्गेषु २३ मास पुरिवट्टा २४ कुणालेषु श्रावस्ती २५ लाटासु कोटिवर्षं २६ श्वेताम्बिकानगरी केकयजनपदार्दद्धे एतावदर्द्धषड्विशतिजनपदात्मकं क्षेत्रमार्य भणितं, कुतः? इत्याह
'इत्थुप्पत्ती' इत्यादि, यस्मादत्र-एषुअर्द्धषड्विंशतिसंख्येषुजनपदेषुउत्पतक्तिर्जिनानंतीर्थकराणां चक्रवर्तिना रामाणां-बलदेवानां कृष्णानां-वासुदेवानां तत आर्य, एतेन क्षेत्रार्यानार्यव्यवस्था दर्शिता-यत्र तीर्थकरादीनामुत्पत्तिस्तदार्यं शेषमनार्यमिति।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org