________________
प्रज्ञापनाउपाङ्गसूत्रं-१-२/-/-/१९३
यदा बादरनिगोदाः सूक्ष्मनिदोगेषु आयुर्छा पर्यन्ते मारणान्तिक- समुद्घातेन समवहता आत्मप्रदेशानुत्पत्तिदेशं यावद् विक्षिपन्ति तदा बादरनिगोदपर्याप्तयुरधाप्य- क्षीणमिति बादरपर्याप्तनिगोदाएव समुद्घातगताश्चसकललोकव्यापिनश्चेतिसमुद्घातेन सर्ललोके, स्वस्थानेन लोकस्यासंख्येयतमे भागे, धनोदध्यादीनां सर्वेषामपि समुदितानांम लोकस्यासंख्येयभागमात्रवर्तित्वात्, शेषं सुगमं॥
मू. (१९४) कहिणं भंते! बेइंदियाणं पजत्तापजत्तागाणं ठाणा प०?, गोयमा! उद्दलोए तदेकदेसभागेअहोलोएतदेकदेसभाहे तिरियलोएअगडेसुतलाएसुनदीसुदहेसुवावीसुपुक्खरिणीसु दीहियासुगुंजालियासुसरेसु सरपंतियासुसरसरपंतियासुबिलेसुबिलपंतियासुउन्झरेसुनिन्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चैव जल्सयेसु जलठाणेसु एत्थ णं बेइंदियाणं पज्जतापज्जत्तगाणं ठाणा पं०, उववाएणं लोगस्स असंखेज्जइभागे, समुग्धाएणं लोगस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे। कहि णं भंते! तेइंदियाणं पज्जत्तापज्जत्तगाणं ठाणा प० ?, गोयमा ! उड्डलोए तदेकदेसभाए अहोलोए तदेकदेसभाए तिरियलोए अगडेसु तलाएसुनदीसुदहेसुबावीसुपुक्खरिणीसुदीहियासुगुंजालियासुसरेसुसरपंतियासुसरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलठाणेसु एत्थ णं तेइंदियाणं पजत्तापज्जत्तगाणं ठाणा प० उववाएणं लोयस्स असंखेजइभागे समुग्धाएणं लोयस्स असंखेजइभागे सट्ठाणेणं लोयस्स असंखेजइभागे॥
कहिणंभंते! चउरिदियाणं पजत्ता पजत्तगाणंठाणाप०?, गोयमा! उड्डलोएतदेक्कदेसभागे अहोलोएतदेकदेसभागे तिरियलोएअगडेसुतलाएसुनदीसुदहेसुवावीसुपुकअखरिणीसुदीहियासु गुंजालियासुसरेसुसरपंतियासु सरसरपंतियासुबिलेसुबिलपंतियासु उज्झरेसुनिज्झरेसुचिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलठाणसु एत्थ णं चउरिंदियाणं पज्जत्तापजत्ताणं ठाणा प०, उववाएणंलोयस्स असंखेजइभागे, समुग्धाएणंलोयस्सअसंखेजइभागे, सट्ठाणेणं लोयस्स असंखेज्जइबागे॥
कहिणं भंते! पंचिंदियाणं पज्जत्तापज्जत्तगाणं ठाणा प०?, गोयमा! उडलोयस्सतदेक्कदेसभाए अहोलोयस्स तदेक्कदेसभाएतिरियलोए अगडेसुतलाएसु नदीसुदहेसुवावीसुपुक्खरिणीसु दीहियासुगुंजालियासुसरेसु सरपंतियासुसरसरपंतियासुबिलेसुबिलपंतियासु उज्झरेसुनिज्झरेसु चिल्ललेसु पल्ललेसुवप्पिणेसुदीवेसु समुद्देसु सव्वेसुचेवजलासएसुजलठाणेसु एत्थणं पंचिंदियाणं पज्जत्तापज्जत्ताणं ठाणाप०, उववाएण लोयस्सअसंखेजइभागे, समुग्घाएणंलोयस्सअसंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे॥
वृ. एवं द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियसामान्यपञ्चेन्द्रियसूत्राण्वपि भावनीयानि, नवरं द्वीन्द्रियादयो बहवोजलसंभूताः शङ्खप्रभृतय इति सर्वेष्वपि सूत्रेषु स्थानान्यवटादीन्युक्तानि, तथा ऊर्ध्वंलोके तदेकदेशभागे-मन्दरादिवाप्यादिषु, अधोलोके तदेकदेशे(शभागे)-अधोलौकिकग्रामकूपतडागादिषु, शेषमुपरयुज्य स्वयं परिभावनीयम्॥
अधुना पर्याप्तापर्याप्तनैरयिकस्थानप्ररूपणार्थमाहमू. (१९५) कहिणं भंते! नेरइयाणं पज्जत्तापज्जत्ताणं ठाणा प०?, कहिणंभंते! नेरइया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org