________________
पदं-२, उद्देशकः-, द्वार
कहिणंभंते! अपजत्तबादरवाउकाइयाणंठाणाप०?,गोयमा!जत्थेवबादरवाउकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरवाउकाइयाणं अपजत्तगाणं ठाणा प०, उववाएणं सव्वलोए समुग्घाएणं सव्वलोए, सहाणेणं लोयस्स असंखेजेसु भागे।
कहि णं भंते ! सुहुमावाउकाइयाणं पजत्तगाणं अपज्जत्तगाणं ठाणा प?, गोयमा! सुहुमवाउकाइया जे पज्जत्तगा जे य अपनत्तगा ते सव्वे एगविहा अविसेसा अनाणत्ता सव्वलोयपरियावनगा प० समणाउसो! । कहि णं भंते ! बादरवणस्सइकाइयाणं पञ्जत्तगाणं ठाणा प०?, गो० सट्ठाणेणं सत्तसुघनोदहिसुसत्तसुघनोदहिवलयेसुअहोलए पायालेसुभवणेसु भवणपत्थडेसु, उड्डलोए कप्पेसु विमाणेसु विमाणावलियासुविमाणपत्थडेसु, तिरियलोएअगडेसु तडागेसुनदीसुदहेसुबावीसुपुक्खरिणनीसुदीहियासुगुंजालियासुसरेसुसरपंतियासुसरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसुजलठाणेसु, एत्थणंबादरवणस्सइकाइयाणंपज्जत्तगाणंठाणा प०, उववाएणंसव्वलोए समुग्घाएणं सव्वलोए सट्ठाणेणं लोयस्स असंखेजइभागे।
कहि णं भंते ! बादरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा प०?, गोयमा ! जत्थेव बादरणस्सइकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरवणस्सइकाइयाणं अपजत्तगाणं ठाणा प०, उववाणं सव्वलोए समुग्घाएणं सव्वलोए सट्ठाणेणं लोयस्स असंखेजइभागे।
कहिणंभंते! सुहुमवणस्सइकाइयाणं पञ्जत्तगाणं अपज्जत्तगाणय ठाणाप०? गोयमा! सुहुमवणस्सइकाइया जे य पज्जत्तगा जे य अपजत्तगा ते सव्वे एगविहा अविसेसा अनाणत्ता सव्वलोयपरियावन्नगा प० समणाउसो!॥
वृ. एवं बादरवायुकायिकवनस्पतिकायिकसूत्राण्यपि प्रत्येकं त्रीणि त्रीणि भावनीयानि, नवरं बादरपर्याप्तवायुकायिकसूत्रे भवनच्छिद्राणि-भवनानामवकाशान्तराणि भवननिष्कुटाघवाक्षादिकल्पाः केचन भवनप्रदेशाः नरकच्छिद्राणि नरकनिष्कुटा-गवाक्षादिकल्पा नरकावासप्रदेशाः, एवं विमानच्छिद्राणि विमाननिष्तुटाश्च प्रतिपत्तव्याः, ‘उववाएणं लोगस्स असंखेज्जेसुभागेसु' इत्यादि, वायवो हि पर्याप्ताअतिबहवः, यतोयत्र सुषिरंतत्र वायुः, सुषिरबहुलश्च लोक इति त्रिष्वप्युपपातादिषु लोकस्यासंख्येयेषु भागेष्वित्युक्त। ___अपर्याप्तबादरवायुकायिकसूत्रे ‘उववाएणं समुग्घाएणं य सव्वलोए' इति, इह देवनारकवर्जेभ्यः शेषकायेभ्यः सर्वेभ्यो बादरापर्याप्तवायुकायेषु समुत्पद्यन्ते, बादरापर्याप्ताश्चापान्तरालगतावपि लभ्यन्ते, बहूनि च स्वस्थानानि बादरपर्याप्तापर्याप्तवायुकायिकानां, ततो व्यवहारनयमतेनाप्युपपातमधिकृत्यसकलसलोकव्यापिता घटते इतिनकाचित्क्षतिः, समुद्घातेन च सकलसलोकव्यापिता सुप्रतीतैव, सर्वेषु सूक्ष्मेषु सर्वत्र च लोके तेषां समुत्पादसंभवात् ।
बादरपर्याप्तवनस्पतिकायिकसूत्रे उववाएणंसव्वलोए' इहपर्याप्तबादरवनस्पतिकायिकानां स्वस्थानंधनोदध्यादि, तत्रबादरनिगोदानां शैवालादीनां संभवात्, सूक्ष्मनिगोदानां भवस्थितिरन्तमुहूर्त ततस्ते वादरनिगोदेषु पर्याप्तेषु समुत्पद्यमाना बादरनिगोदपर्याप्तायुरनुभवन्तः सुविशुद्धऋजुसूत्रनय-दर्शनाभ्युपगमेन लब्धबादरपर्याप्तवनस्पतिकायिकव्यपदेशा उपपातेन सकलकालं सर्वलोकं व्याप्नुवन्ति, तत उक्तम्-‘उपपातेन सर्वलोके' इति । समुग्घाएणं सव्वलोए' इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org