________________
५२
प्रज्ञापनाउपाङ्गसूत्रं-१-१/-/-/१६१
स्वगतानेकभेदसूचकौ, तदेवानेकभेदत्वं क्रमेणप्रतिपिपादयिषुरिदमाह-'सेकिंत' इत्यादि, अथ के ते चतुष्पदस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः ?, सूरिराह-चतुष्पदस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-'एगखुरा' इत्यादि, तत्र प्रतिपदमेकः खुरः-शफो येषां ते एकखुराः-अश्वादयः, द्वौ द्वौ खुरौ प्रतिपदं येषां ते द्विखुराः-उष्ट्रादयः, तथा चैकैकस्मिकन् पदे द्वौ द्वौशफौश्येते, गण्डीव-सुवर्णकाराधिकरणीस्थानमिवपदंयेषांतेगण्डीपादाः-हस्त्यादयः, तथा सनखानि-दीर्धनस्वपरिकलितानिपदानियेषांतेसनखपदाः-श्वादयः, प्राकृतत्वाच्च सणप्फया इति सूत्रे निर्देशः । अधुना एतानेव एकशखुरादीन् भेदतः क्रमेण प्रतिपिपादयिषुरिदमाह
से किं तं' इत्यादि, सुगमम्, नवरं ये केचिजीवभेदाः प्रतीतास्ते लोकतो वेदितव्याः। ते समासओदुविहापन्नत्ता' इत्यादिसूत्रप्रागवद्भावनीयम्, नवरमत्रजातिकुलकोटीनांयोनिप्रमुखानि शतसहस्राणि दशभवन्तीतिवेदितव्यम् । अत्रापिच संमूर्छिमानांगर्भव्युत्क्रान्तिकानांच प्रत्येक यत् शरीरादिद्वारेषु चिन्तनं यच्च स्त्रीपुंनपुंसकानां परस्परमल्पबहुत्वं तज्जीवाभिगमटीकातो वेदितव्यम्, 'सेत्तं चउप्पया' इत्यादि ।
मू. (१६२) से किं तं परिसप्पथलयरपंचिंदियतिरिक्खजोणिया ?, परिसप्पथलयर-० दुविहा पं०, तं०-उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया यभुयपरिसप्पथलयरपंचिंदियातरिक्खजोणिया य । से किं तं उरपरिसप्पथलयरपंचिंदियति- रिक्खजोणिया ?, उरपरिसप्पथलयरपंचिंदियाउव्विहा पं०, तं०-अही अयगरा आसालिया महोरगा।
से किं तं अही?, अही दुविहा पं०, तं०-दव्वीकरा य मउलिणो य, से किं तं दव्वीकरा दव्वीकरा अनेगविहापं०, तं०-आसीविसा दिट्ठीविसा उग्गविसा भोगविसा तयाविसा लालाविसा उस्सासविसा नीसासविसा कण्हसप्पा सेदसप्पाकाओदरा दज्झपुप्फा कोलाहा मेलिमिंदा सेसिंदा जेयावन्ने तहप्पगारा, सेत्तंदव्वीकरा।से किंतंमउलिणो?, मउलिणोअनेगविहापं०,०-दिव्वागा गोणसा कसाहीया वइउला चित्तलिणो मंडलिणनो मालिणो अही अहिसलागा वासपडागा जे यावन्ने तहप्पगारा, सेत्तं मउलिणो, सेत्तं अही। ___ से किं तं अयगरा?, अयगरा एगागारा प०, सेत्तं अयगरा।
सेकिंतंआसालिया?, कहिणंभंते! आसालिया संमुच्छति?,गोयमा! अंतोमणुस्सखितते अड्डाइजेसु दीवेसु निव्वाधाएणं पन्नरससु कम्मभूमिसु वाघायं पडुचच पंचसु महाविदेहेसु चक्कवट्टिखंधावारेसुवासुदेवखंधवरेसुलदेवखंधावारेसुमंडलियखंधावारेसुमहामंडलियखंधावारेसु गामनिवेसेसु नगरनिवेसेसु निगमनिवेसेसु खेडनिवेसेसु कब्बडनिवेसेसु मडंबनिवेसेसु दोणमुहनिवेसेसुपट्टणनिवेसेसुआगरनिवेसेसुआसमनिवेसेसुसंवाहनिवेसेसुरायहाणीनिवेसेसु एएसिणं चेव विनासेसुएत्थणं आसालिया संमुच्छति । जहन्नेणं अंगुलस्सअसंखेजइभागमित्ताए ओगाहणाए उक्कोसेणं बारसजोयणाईतयणुरूवं च णं विक्खंभबाहल्लेणं भूमींदालित्ताणं समुढेइ, असन्नी मिच्छदिट्ठी अन्नाणी अंतोमुत्तऽद्धाउया चेव कालं करेइ, सेत्तं आसालिया।
__ सेकिंतंमहोरगा?, महोरगाअनेगविहापं०, तं०-अत्थेगइआअंगुलंपिअंगुलपुहुत्तियावि वियत्थिंपि वियत्थिपुहुत्तियावि रयणिपि रयणिपुहुत्तियावि कुच्छंपि कुच्छिपुहुत्तियावि घणुंपि घणुपुहुत्तयावि गाउयंपि गाउयपुहत्तयावि जोयणंपिजोयणपुहुत्तयावि जोयणसयंपि जोयणस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org