________________
प्रज्ञापन्ताउपाङ्गसूत्र- १-५/-//३२५
अनंता०, सेकेणट्टेणं० ? गोयमा ! जहन्नोगाहणए पोग्गले जहन्न्रोगाहणगस्स पोग्गलस्स दब्बट्टयाए तुल्ले पएसट्टयाए छट्टाणवडिए ओगाहणट्टयाए तुल्ले ठिईए चउद्वाणवडिए वण्णाइ उवरिल्लफासेहि य छट्टाणवडिए, उक्कोसोगाहणएवि एवं चेव, नवरं ठिईए तुल्ले,
अजहन्नमणुक्कोसोगाहणगाणं भंते! पोग्गलाणं पुच्छा, गोयमा ! अनंता०, से केणट्टेणं० गोयमा ! अजहन्नमणुक्कोसोगाहणए पोग्गले अजहन्नमणुक्कोसोगाहणागस्स पोग्गलस्स दव्वट्टयाए तुल्ले पसट्टयाए छट्टाणवडिए ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए वष्णाइ अट्ठफासपज्जेवि य छट्टाणवडिए, जहन्नठिइयाणं भंते! पोग्गलाणं पुच्छा, गोयमा ! अनंता, से केणट्टेणं० ?, गोयमा ! जहन्नठिइए पोग्गलेजहन्नठिइयस्स पोग्गलस्स दव्वट्टयाए तुल्ले परसट्टयाए छट्टाणवडिए ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तुल्ले वण्णाइ अट्टफासपञ्जवेहि य छट्टाषवडिए, एवं उक्कोसठिइएवि, अजहन्नमणुक्कोसठिइएवि एवं चेव, नवरं ठिईएवि तुल्ले वण्णाइ अट्ठाफासपज्जवेहि य छट्टाणवडिए, एवं उक्कोसठिइएवि, अजहन्नमणुक्कोसठिएवि एवं चेच, नवरं ठिईएवि चउट्ठाणवडिए,
२१४
जहन्नगुणकालयाणं भंते! पोग्गलाणं केवइया पजवा पन्नत्ता ?, गोयमा ! अनंता०, से higio ?, गोयमा ! जहन्नगुणकालए पोग्गले जहन्नगुणकालयस्स पोग्गलस्स दव्वट्टयाए तुल्ले पएसट्टयाए ओगाहणट्टयाए छउट्ठाणवडिए ठिईए चउट्ठाणवडिए कालवन्नपज्जवेहिं तुल्ले अवसेसेहिं वन्नगंधरसफासपज्जवेहि य छट्टाणवडिए, से तेणट्टेणं गोयमा ! एवं बुवुच्चइ-जहन्नगुणकालयाणं पोग्गलाणं अनंता पज्जवा पन्नत्ता, एवं उक्कोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएवि एवं चेव, नवरं सट्टाणे छट्ठाणवड़िए, एवं जहा कालवन्नपज्जवाणं वत्तव्वया भणिया तहा संसाणवि वन्नगंधरसफासाणं वत्तव्वया भाणियव्वा जाव अजहन्नमणुक्कोसलुक्खे सट्टाणे छट्टाणवडिए ।
सेत्तं रूवि अजीवपज्जवा, सेत्तं अजीवपज्जवा पन्नवणाए भगवईए विसेसपयं समत्तं ५ । वृ. शेषं सूत्रमापदपरिसमाप्तेः प्रागुक्तभावनाऽनुसारेण स्वयमुपयुज्य परिभावनीयं सुगमत्वात् नवरं जघन्यप्रदेशकाः स्कन्धाः द्विप्रदेशका उत्कृष्टप्रदेशकाः सर्वोत्कृष्टानन्तप्रदेशाः ॥ पदं - ५ - समाप्तम्
मुनी दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापना उपाङ्ग सूत्रे पंचम पदस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता ।
पदं - ६ - "ब्युक्रान्ति' (उपपात - उद्वर्तना)
वृ. तदेवं व्याख्यातं पञ्चमं पदम् ॥ सम्प्रति षष्ठमारभ्यते, तस्य चायमभिसम्बन्धःइहानन्तरपदे औदयिकक्षायोपशमिकक्षायिकभावाश्रयं पर्यायपरिमाणावधारणं प्रतिपादितं, इह त्वौदयिकक्षायोपशमिकविषयाः सत्त्वानामुपपातविरहादयश्चिन्त्यन्ते तत्रादावियमधिकारसङ्ग्रहणिगाथा -
मू. (३२६)
Jain Education International
-: पदं - ६ - दारं - १: : - "बारस"
बारस चउवीसाइं सअंतरं एगसमय कत्तो य । उव्वट्टण परभवियाउयं च अट्ठेव आगरिसा ।।
For Private & Personal Use Only
www.jainelibrary.org