________________
पदं-५, उद्देशकः-, द्वार
२१३ 'ओगाहणट्टयाए चउट्ठाणवडिए' इति असङ्ख्यातभागेन सङ्ख्यातभागेन सङ्ख्यातगुणेनासङ्ख्यातगुणेनेति, अनन्तप्रादेशिकस्कन्धेऽप्यवगाहनार्थतया चतुःस्थानपतितता, अनन्तप्रदेशावगाहनाया असंभवतोऽनन्तभागानन्तगुणाभ्यां वृद्धिहान्यसंभवात्, ___एगपएसोगाढाणंपोग्गलाणंभंते!' इत्यादि, अत्र ‘दव्वट्ठयाएतुल्लेपएसट्टयाएछट्ठाणवडिए' इति, इदमपि विवक्षितैकप्रदेशावगाढं परमाण्वादिकंद्रव्यंइदमप्यपरैकप्रदेशावगाढं द्विप्रदेशादिकं द्रव्यमितिद्रव्यार्थतया तुल्यता, प्रदेशार्थतयाषट्स्थानपतितता, अनन्तप्रदशकस्यापि स्कन्धस्यैकस्मिन्नाकाशप्रदेशेऽवगाहनासंभवात्, शेषं सुगम, एवं स्थितिभावाश्रयाण्यपि सूत्राण्युपयुज्य भावनीयानि, 'जहन्नोगाहणगाणं भंते! दुपएसियाणं' इत्यादि, जघन्यद्विप्रदेशकस्य स्कन्धस्यावगाहना एकप्रदेशात्मिका उत्कृष्टा द्विप्रदेशात्मिका अत्रापान्तरालं नास्तीतिमध्यमा न लभ्यते तत उक्तं 'अजहन्नमणुक्कोसोगाहणओ नत्थि' इति,
त्रिप्रदेशकस्य स्कन्धस्य जघन्यावगाहना एकप्रदेशरूपा मध्यमा द्विप्रदेशरूपा उत्कृष्टा त्रिप्रदेशरूपा, चतुःप्रदेशस्य जघन्या एकप्रदेशरूपा उत्कृष्टा चतुःप्रदेशात्मिका मध्यमा द्विविधाद्विप्रदेशात्मिका त्रिप्रदेशात्मिका च, एवं च सति मध्यमावगाहनश्चतुःप्रदेशको मध्यमावगाहनचतुःप्रदेशकापेक्षयायदिहीनस्तर्हि प्रदेशतोहीनोभवतिअथाभ्यधिकस्ततः प्रदेशतोऽभ्यधिकः, एवंपञ्चप्रदेशादिषुस्कन्धेषुमध्यमावगाहनाधिकृत्यप्रदेशपरिवृध्द्या वृद्धि निश्चतावत् वक्तव्या यावद्दशप्रदेशके स्कन्धे सप्तप्रदेशपरिवृद्धिः, सा चैवं वक्तव्या-'अजहन्नमणुक्कोसोगाहणए दसपएसिए अजहन्नमणुक्कोसोगाहणस्स दसपएसियस्स खंधस्स ओगाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अब्महिए जइ हीणे पएसहीणे दुपएसहीणे जाव सत्तपएसहीणे अह अब्महिए पएसअब्महिए दुपएसअब्महिए जाव सत्तपएसअब्महिए' इति, ___ शेषंसूत्रं स्वयमुपयुज्य परिभावनीयंसुगमत्वात्, नवरमनन्तप्रदेशकोत्कृष्टावगानाचिन्तायां 'ठिईएवितुल्ले' इति उत्कृष्टावगाहनः किलानन्तप्रदेशकः स्कन्धः स उच्यते यः समस्तलोकव्यापी सचाचित्तमहास्कन्धः केवलिसमुद्घातकर्मस्कन्धोवा, तयोश्चोभयोरपिदण्डकपाटमन्थान्तरपूरणलक्षणचतुःसमयप्रमाणतेति तुल्यकालता०।
मू. (३२५) जहन्नपएसियाणं भंते ! खंधाणं पुच्छा, गोयमा! अनंता, से केणटेणं भंते! एवं वुच्चइ?, गोयमा! जहन्नपएसिए खंधे जहन्नपएसियस्स खंधस्स दवठ्ठयाएतुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अब्अहिए जइ हीणे पएसहीणे अह अब्भहिए पएसमभहिए ठिईए चउठाणवडिए वन्नगंधरसउवरिल्लचउफासपज्जवेहिं छट्ठाणवडिए,
उक्कोसपएसियाणं भंते ! खंधाणं पुच्छा, गोयमा ! अनंता०, से केणट्टेणं भंते! एवं वुच्चइ गोयमा ! उक्कोसपएसिए खंधे उक्कोसपएसियस्स खंधस्स दव्वट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए उट्ठाणवडिए ठिईए चउट्ठाणवडिए वण्णाइअट्ठफासपज्जवेहिं य छट्ठाणवडिए,
अजहन्नमणुक्कोसपएसियाणंभंते! खंधाणं केवइया पज्जवा पन्नत्ता?, गोयमा! अनंता०, से केणटेणं०?, गोयमा! अजहन्नमणुक्कोसपएसिए खंधे अजहन्नमणुक्कोसपएसियस्स खंधस्स दव्वट्ठयाए तुले पएसट्टयाए छट्ठाणवडिए ओगाहणट्ठयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए वण्णाइ अट्ठफासपज्जवेहिं यछट्ठाणवडिए । जहन्नीगाहणगाणं भंते ! पोग्गलाणंपुच्छा, गोयमा!
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only