________________
प्रज्ञापनाउपाङ्गसूत्र-१-१/-/-/१३
तथैव पञ्चदशपरमाणव;-स्थाप्यन्ते युग्मप्रदेशंधनायतं द्वादशपरमाण्वात्मकं द्वादशप्रदेशावगाढं च, तत्र प्रागुक्तस्य षट्प्रदेशस्य प्रतरायतस्योपरि तथैव तावन्तः परमाणवः स्थाप्यन्ते ४॥
प्रतरपरिमण्डलं विंशतिपरमाण्वात्मकं विंशतिप्रदेशावगाढंच, तच्चैवं-प्राच्यादिषुचतसृषु दिक्षुप्रत्येकंचत्वारश्चत्वारोऽणवः स्थाप्यन्ते, विदिक्षुचप्रत्येकमेकैकोऽणुःस्थाप्यतेघनपरिमण्डलं चत्वारिंशप्रदेशावगाढं चत्वारिंशत्परमाण्वात्मकं च, तत्र तस्या एव विंशतरुपरि तथैवान्या विंशतिरवस्थाप्यते ५॥ इत्थं चैषां प्ररूपणमितोऽपि न्यूनप्रदेशतायां यथोक्तसंस्थानाभावात्, एतत्सङ्गङ्ग्राहिकाश्चेमा उत्तराध्ययननियुक्तिगाथाः॥१॥ “परिमण्डले य वट्टे तंसे चउरंस आयएचेव।
घनपयर पढमवज्जं ओजपएसे य जुम्मे य॥ ॥२॥ पंचगबारसगं खलु सत्तगबत्तीसगंच वट्टम्मि ।
तिय छक्कपणगतीसा चत्तारि यहोतितसंम्मि । ॥३॥ नवचेव तहा चउरो सत्तावीसा य अट्ठ चउरंसे।
तिगद्गपन्नरसेव य छच्चेव य आयए होति। ॥४॥ पणयाला बारसगं तह चेवय आययम्मि संठाणे ।
वीसा चत्तालीसा परिमंडलए य संठाणे॥" इत्यादि।
___ -सम्प्रत्येतेषामेव वर्णादीनां परस्परं संवेधमाहमू. (१३-वर्तते) जे वण्णओ कालवण्णपरिणता ते गंधओ सुब्भिगंधपरिणतावि दुन्भिगंधपरिणतावि रसओ तित्तरसपरिणयावि कडुयरसपरिणयावि कसायरसपरिणयावि अंबिलरसपरिणयावि महुररसपरिणयाविफासओ कक्खडफासपरिणयाविमउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफासपरिणयावि संठाणओ परिमंडलसंठाणपरिणतावि वट्टसंठाणपरिणयावि तंससंठाणपरिणयावि चउरंससंठाणपरिणयावि आयतसंठाणपरिणायावि २०,
जेवन्नओनीलवण्णपरिणतातेगंधओसुब्मिगंधपरिणायाविदुभिगंधपरिणयाविरसओ तित्तरसपरिणयावि कडुयरसपरिणतावि कसायरसपरिणतावि अंबिलरसपरिणतावि मुहुररसपरिणताविफासओकक्खडफासपरिणताविमउयफासपरिणताविगुरुयफासपरिणतावि लहुयफासपरिणतावि सीतफासपरिणतावि उसिणफासपरिणतावि निद्धफासपरिणतावि लुक्खफासपरिणतावि संठाणओ परिमंडलसण्ठाणपरिणतावि वट्टसंठाणपरिणयावि तंससंठाणपरिणयावि चउरंससंठाणपरिणयावि आयतसंठाणपरिणयावि२०,
जे वण्णओ लोहियवण्णपरिणया ते गंधओ सुब्भिगंधपरिणयावि दुन्भिगंधपरिणयावि रसओ तित्तरसपरिणतावि कडुयरसपरिणतावि कसायरसपरिणतावि अंबिलरसपरिणयावि महुररसपरिणतावि फासओकक्खडफासपरिणताविमउयफासपरिणाताविगुरुयफासपरिणयावि लहुयफासपरिणतावि सीतफासपरिणतावि उसिणफासपरिणतावि निद्धफासपरिणयावि लुक्खफासपरिणयावि संढाणओ परिमंडलसंठाणपरिणतावि वट्टसंठाणपरिणतावि तंससंठाणपरिणयाविचउरंससंठाणपरिणयाविआयतसंठाणपरिणतावि २०, Jain Education International
For Private & Personal Use Only
www.jainelibrary.org