________________
पदं-१०, उद्देशकः-, द्वारं
२४१ त्सर्वमचरमं, चरमखण्डगताः प्रदेशाःचरमान्तप्रदेशाःअचरमखण्डगताः प्रदेशाअचरमान्तप्रदेशाः
सम्प्रत्येतेषु रत्नप्रभादिषु प्रत्येकं चरमाचरमादिगतमल्पबहुत्वमभिधित्सुरिदमाह
मू. (३६२) इमीसेणंभंते! रयणप्पभाए पुढवीए अचरमस्स यचरमाण य चरमंतपएसाण य अचरमंतपएसाण य दवट्ठयाए पएसट्टयाए दव्वट्ठपएसट्टयाए कयरे २ हिंतो अ० ब० तु० वि०?, गोयमा ! सव्वत्थोवा इमीसे रयणप्पभाए पुढवीए दव्वट्टयाए एगे अचरमे चरमाइं असंखिजगुणाइं, अचरमंचरमाणिय दोवि विसेसाहिआ, पएसट्टयाएसव्वत्थोवाइमीसेरयणप्पभाए पुढवीए चरमंतपदेसा, अचरमंतपदेसा असंखेनगुणा, चरमंतपदेसा य अचरमंतपदेसा य दोवि विसेसाहिआ, दवठ्ठपएसट्टयाएसव्वत्थोवा इमीसे रयणप्पभाए पुढवीए दवट्ठयाए एगे अचरिमे,
चरिमाइं असंखेजगुणाई, अचरिमं चरिमाणि य दोवि विसेसाहिआ, चरमंतपएसा असंखेजगुणा, अचरमंतपएसा असंखिजगुणा, चरमंतपएसायअचरमंतपएसायदोवि विसेसाहिआ, एवं जाव अहेसत्तमाए सोहम्मस्स जाव लोगस्स एवं चेव।
वृ. 'इमीसे णं भंते ! रयणप्पभाए पुढवीए अचरमस्स य चरमाणय' इत्यादि प्रश्नसूत्रं सुगम, निर्वचनसूत्रे सर्वस्तोकंद्रव्यार्थतया अस्यारत्नप्रभायाः पृथिव्याअचरमखण्डं, कस्मात्? इति चेत्, अतआह-एकं, "निमित्तकारणहेतुषुसर्वासां विभक्तीनांप्रायो दर्शनम्" इतिन्यायदत्र हेतौ प्रथमा, ततोऽयमर्थः-यस्मात्तथाविधैकस्कन्धपरिणामपरिणतत्वादेकं ततःस्तोकं, तस्माद् यानि चरमाणि खण्डानि तान्यसंख्येयगुणानि, तेषामसङ्ग्यातत्वात्, अथाचरमं चरमाणि च समुदितानि चरमाणां तुल्यानि विशेषाधिकानि वा ? इति शङ्कायामाह-अचरमं चरमाणि च समुदितानि विशेषाधिकानि, तथाहि-यदचरमं द्रव्यं तत् चरमद्रव्येषु प्रक्षिप्तं, ततश्चरमेभ्य एकेनाधिकत्वात् विशेषाधिकसमुदायो भवति।
प्रदेशार्थत्वचिन्तायांसर्वस्तोकाश्चरमान्तप्रदेशाः, यतश्चरमखण्डानि मध्यखण्डापेक्षयाऽतिसूक्ष्मणि, ततस्तेषामसङ्ख्येयुणानामपि ये प्रदेशास्ते मध्यखण्डगतप्रदेशापेक्षया सर्वस्तोकाः, तेभ्योऽचरमप्रदेशाअसङ्खयेयगुणाः, अचरमखण्डस्यैकस्यापिचरमखण्डसमुदायापेक्षया क्षेत्रतोइसङ्खयेयगुणत्वात्, चरमान्तप्रदेशा अचरमान्तप्रदेशाश्च द्वयेऽपि समुदिता अचरमान्तप्रदेशेभ्यो विशेषाधिकाः कथमिति चेत्, उच्यते, इह चरमान्तप्रदेशा अचरमान्तप्रदेशापेक्षया असङ्ख्येयभागप्रमाणाः, ततोऽचरमान्तप्रदेशेषुचरमान्तप्रदेशपेक्षेऽपितेऽचरमान्तप्रदेशेभ्यो विशेषाधिका एव भवन्ति, द्रव्यार्थप्रदेशार्थचिन्तायां 'अचरमं चरमाणि य दो विसासहियाइं चरमन्तपएसा असंखेजगुणा' इति अचरमचरमसमुदायच्चरमान्तप्रदेशा असङ्ख्येयगुणाः, कथं ?, उच्यते, इह यदचरमखण्डंतदसङ्खयेयप्रदेशावगाढमपि द्रव्यार्थतयाएकं, चरमेषुपुनः खण्डेषुप्रत्येकमसळयेयाः प्रदेशाः, ततोभवन्तिचरमाचरमद्रव्यसमुदायादसङ्खयेयगुणाश्चरमान्तप्रदेशाः, तेभ्योऽप्यचरमान्तप्रदेशा असङ्खयेयगुणाः, तेभ्योऽपिचरमाचरमप्रदेशाःसमुदिता इति पूर्ववत् ।
मू. (३६३) अलोगस्स णं भंते ! अचरमस्स य चरमाण य चरमंतपदेसाण य अचरमंतपदेसाण य दवट्टयाए पएसट्टयाए दव्वट्ठपएसट्टयाए कयरे २ हिंतो अ० ब० तु० वि०?, गोयमा! सव्वत्थोवे अलोगस्स दव्वट्ठयाए एगे अचरमेचरमाइंअसंखिजगुणाइंअचरमंचरमाणि | 10 16
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org