________________
पदं-९, उद्देशकः-, द्वार
२३९ म. (३६०) कइविहाणंभंते! जोणी पं०?, गोयमा! तिविहाजोणी पं० २०-कुम्मुण्णया संखावत्ता वंसीपत्ता, कुम्मुण्णा णं जोणीए उत्तमपुरिसा गब्भे वक्कमति तं०-अरहंता चक्कवट्टी बलदेवा वासु देवा । संखावत्ता णं जोणी इत्थीरयणस्स, संखावत्ताए जोणीए बहवे जीवा य पोग्गला य वक्कमंति विउक्कमति चयंति उवचयंति, नो चेव णं निष्फजंति । वंसीपत्ता णं जोणी पिहुजणस्स, वसीपत्ताए णं जोणीए पिहुजणे गब्भे वक्कमंति।
वृ. 'कइविहाणंभंते! जोणी पन्नत्ता' इत्यादि, कूर्मपृष्ठभिवोन्नता कूर्मोन्नता, शङ्खस्येवावर्तो यस्याः सा शङ्खावर्ता, संयुक्तवंशीपत्रद्वयाकारत्वाद् वंशीपत्रा, शेषं सुगम, नवरं शङ्खावर्तायां योनौ बहवोजीवाजीवसंबद्धापुद्गलाश्चा वक्रमन्ते-आगमच्छन्ति व्युत्क्रामन्ति-गर्भतयोत्पद्यन्ते,
तथा चीयन्ते-सामान्यतश्चयमागच्छन्ति, उपचीयन्ते-विशेषत उपचयमायान्ति, परंन निप्पद्यन्ते, अतिप्रबलकामाग्निपरितापतो ध्वंसगमनादिति वृद्धप्रवादः ।।
पदं - ९ - समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे नवमपदस्य मलयगिरिआचार्येण विरचिताटीका परिसमाप्ता।
(पदं-१०-"घरम") वृतदेवं व्याख्यातंनवमंपदं, इदानींदशममारभ्यते, तस्य चायमभिसंबन्धः-इहानन्तरपदे सत्त्वानांयोनयः प्रतिपादिताः, अस्मिंश्च यदुपपातक्षेत्रं रत्नप्रभादितस्य चरमाचरमविभागप्रदर्शनं क्रियते, तत्र चेदमादिसूत्रम्- -
मू. (३६१) कतिणंभंते ! पुढवीओ पं०?, गोयमा! अट्ठपुढवीओ पं०, तं०-रयणप्पभा सक्करप्पभा वालुयप्पभा पंकप्पभा धूमप्पभा तमप्पभा तमतमप्पभाईसीपब्भारा ।।
इमा णं भंते ! रयणप्पभा पुढवी किं चरमा अचरमा चरमाइं अचरमाइं चरमंतपदेसा अचरमंतपदेसा?, गोयमा ! इमा णं रयणप्पभा पुढवी नो चरमा नो अचरमा नो चरमातिं नो अचरमातिं नो चरमंतपदेसा नो अचरमंतपदेसा नियमा चरमं चरमाणि य चरमंतपदेसा य अचरमंतपदेसा य, एवं जाव अधेसत्तमा पुढवी, सोहम्माती जाव अनुत्तरविमाणाणं, एवं चेव ईसीपब्भारावि, एवं चेव लोगेवि, एवं चेव अलोगेवि ।
वृ. 'कतिणंभंते ! पुढवीओ पन्नत्ताओ' इत्यादि सुगम, नवरमीषत्प्राग्भारका पञ्चचत्वारिंशद्योजनलक्षायामविष्कम्भप्रमाणा शुद्धस्फटिकसंकाशा सिद्धशिला।।
___ 'इमाणं भंते ! रयणप्पभा पुढवी किं चरमा अचरमे' त्यादि पृच्छा, अथ केयं चरमाचरमपरिभाषा?, उच्यते, चरमं नाम पर्यन्तवर्ति, तच्चरमत्वमापेक्षिकं, अन्यापेक्षया तस्य भावात्, यथा पूर्वशरीरापेक्षया चरमशरीरमिति, अचरमं अप्रान्तं मध्यवर्तीतियावत्, तदपि चापेक्षिकं, तस्य चरमापेक्षयाभावात्, तथा तथाविधान्यशरीरापेक्षयामध्यशरीरमचरमशरीरं, तदेवचरमाऽचरमेत्येकवचनान्तः प्रश्नः कृतः, सम्प्रति बहुवचनान्तमाह
'चरमाइं अचरमाई' इति, एतानि चत्वारि प्रश्नसूत्राणि तथाविधैकत्वपरिणामविशिष्टद्रव्यविषयाणि कृतानि, सम्प्रति प्रदेशानधिकृत्य प्रश्नसूत्रद्वयमाह-'चरमंतपएसा य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org