________________
पदं-१२, उद्देशकः-, द्वारं
२८१ अवहीरंति कालतो खेत्ततोअसंखेजातो सेढीओ पयरस्स असंखेजतिभागो, तत्यणंजे ते मुक्कोलगा ते णं अनंत अनंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो जगा ओरालियस्स मुक्ोलया तहेव वेउब्बियस्सविभाणियव्वा।
केवतिया णं भंते ! आहारगसरीरया पन्नत्ता?, गो०! दुविहा, पं० तं०-बद्धेलया य मुक्केल्लया य, तत्थणंजे ते बद्धेल्लगातेणं सिय अस्थि सिय नत्यि, जइअस्थि जहन्नेणंएको वादो वा तिन्नि वा उक्कोसेणं सहस्सपुहुत्तं, तत्य णं जे ते मुक्केलया ते णं अणनता जहा ओरालियस्स मुकिल्लया तहेव भाणितव्वा।
केवइयाणंभंते! तेयगसरीरया पन्नत्ता?, गो०! दुविहाप०२०-बद्धेलगायमुक्कलगा य, तत्थ णं जे ते बद्धेल्लगा ते णं अनंता अनंताहिं उस्सप्पिणिओसप्पिणीहि अवहीरंति कालतो खेत्तओ अनंता लोगा दव्वओसिद्धेहितोअणंतगुणासव्वजीवानंतभागूणा, तत्थणंजेते मुक्कोलगा तेणंअनंता अनंताहिं उस्सप्पिणि ओसप्पिणीहिंअवहीरंतिकालतो खेत्ततोअनंता लोगादव्वओ सव्वजीवेहितो अनंतगुणा जीववग्गस्सानंतभागे।
एवं कम्मगसरीराणिविभाणितव्वाणि ॥
वृ. केवइयाणंभंते!ओरालियसरीरयापन्नत्ता इत्यादि, इहप्राकृतलक्षणवशादिल्लप्रत्ययः कप्रत्ययश्च स्वार्थेततो 'बद्धिल्लया' इतिबद्धानीत्यर्थः, मुकिल्लया इतिमुक्तानीत्यर्थः, तत्रबद्धान्यसङ्खयेयानि, असङ्खयेयत्वमेवप्रथमतःकालतोनिरूपयति-'असंखिज्जाहिं' इत्यादि,प्रतिसमयमेकैकशरीरापहारेण असङ्खयेयाभिरुत्सपिण्यवसर्पिणीभिरनवयशोऽपहियन्ते, किमुक्तं भवति असङ्खयेयासुउत्सर्पिण्यवसर्पिणीषुयावन्तःसमयास्तावप्रमाणानिबद्धान्यौदारिकशरीराणिर्तन्ते, इदंकालतःपरिमाणं, क्षेत्रतआह-'खेत्तओअसंखेजालोगा' इति, क्षेत्रतःपरिसङ्ख्यायनमसङ्ख्येयालोकाः, एतदुक्तं भवति-सर्वाण्यपिबद्धान्यौदारिकशरीराणिआत्मीयात्मीयावगाहनाभिराकाशप्रदेशेषु परस्परम पिण्डीभावेन क्रमेण स्थाप्यन्ते तदानीं तैरेवमास्तीर्यमाणैरसङ्ख्येया लोका अवाप्यन्ते, इहएकैकस्मिन्नप्याकाशप्रदेशे एकैकोदारिकशरीरस्थापनयाअसङ्खयेयालोकाव्याप्यन्ते परं पूर्वाचार्या आत्मीयावगाहनास्थापनया प्ररूपणां कुर्वन्ति ततोऽपसिद्धान्तदोषो मा प्रापदित्यस्माभिरपि तथैव प्ररूपणा क्रियते, आह चचूर्णिकारोऽपि___“जइवि इक्केके पएसे सरीरमेगं ठविज्जइ तोऽवि असंखेज्जा लोगा भवंति किंतु अवसिइंतदोसपरिहरणथमप्पप्पणियाहिंओगाहणाहिंठविजंति" इति, आह-नन्वनन्ताजीवास्ततः कथमसङ्खयेयान्यौदारिकशरीराणि ?, उच्यते, इह द्विविधा जीवाः-प्रत्येकशरीरिणोऽनन्तकायिकाच, तत्र येते प्रत्येकशरीरिणस्तेषांप्रतिजीवमेकैकोदारिकशरीरमन्यथा प्रत्येकशरीरत्वायोगात्, येत्वनन्तकायिकास्तेषामनन्तानामनन्तानामेकैकमौदारिकशरीरमतःसर्वसङ्ख्ययापि असङ्खयेयान्यौदारिकशरीराणि, मुक्तान्यौदारिकशरीराणि अनन्तानि, तच्चानन्तत्वं कालक्षेत्रद्रव्यैर्निरूपयति-'अनंताहिं' इत्यादि, कालतः परिमाणंप्रतिसमयमेकैकशरीरापहारेऽनन्ताभिरुसर्पिण्यवसर्पिणीभिः सर्वात्मनाऽपहियन्ते, किमुक्तं भवति?___ अनन्तासुउत्सर्पिण्यवसर्पिणीषुयावन्तःसमयास्तावप्रमाणानीति, क्षेत्रतःपरिमाणमनन्ता
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org