________________
पदं - १२, उद्देशक:-, द्वारं
वसर्पिणीभिः सकलमपि प्रतरं द्वीन्द्रियशरीरैरापूर्यते,
एतदेवापहारद्वारेण सूत्रकृदाह
मू. (४०४ - वर्तते) बेइंदियाणं ओरालियसरीरेहिं बद्धेल्लगेहिं पयरो अवहीरति, असंखेज्जाहिं उस्सप्पिणी ओसप्पिणीहिं कालतो, खेत्ततो अंगुलपयरस्स आवलियातेय असंखेज्जतिभागपलिभागेणं, तत्थ णं जे ते मुक्केल्लगा ते जहा ओहिया ओरालियमुक्केल्लगा, वेउब्विया आहारगा य बद्धिल्लगा नत्थि, मुक्किलगा जहा ओहिया ओरालियमुक्केलगा, तेयाकम्मगा जहा एतेसिं चेव ओहिया ओरालिया, एवं जाव चउरिदिया । पंचिंदियतिरिक्खजोणियाणं एवं चेव, नवरं वेउब्वियसरीरएसु इमो विसेसो पंचिंदियतिरिक्खजोणियाणं भंते! केवइया वेउव्वियसरीरया पं०, गो० ! दु० पं० - बद्धे० मुक्के, तत्थ णं जे ते बद्धेल्लया ते णं असंखिज्जा, जहा असुरकुमाराणं, नंवरं तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेज्जइभागो, मुक्केल्लागा तहेव ।
मणुस्साणं भंते! केवइया ओरालियसरीरगा पं० ?, गो० ! दु०, तं० - बद्धेलगा य मुक्के०, तत्थ गंजे ते बद्धेल्लगाते णं सिय संखिज्जा सिय असंखिज्जा जहन्नपदे संखेजा संखेजाओ कोडाकोडीओ तिजमलयपस्स उवरिं चउजमलपयस्स हिट्ठा, अहवणं छट्टो वग्गो अहव णं छन्नउईछेयणगदाइरासी, उक्कोसपए असंखिज्जा, असंखिज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्तओ रूवपक्खित्तेहिं मणस्सेहिं सेढी अवहीरइ, तीसे सेढीए आकासखेत्तेहिं अवहारो मग्गिज्जइ असंखेजा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं कालतो खेत्ततो अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पन्नं, तत्थ णं जे ते मुक्केल्लगा ते जहा ओरालिया ओहिया मुक्केल्लगा,
वेउव्वियाणं भंते! पुच्छा, गो० ! दु०, तं०- बद्धे० मुक्के०, तत्थ णं जे ते बद्धेल्लगा ते णं संखिज्जा समए २ अवहीरमाणे २ संखेज्जेणं कालेणं अवहीरंति, नो चेव णं अवहीरिया सिया, तत्थ णं जे ते मुक्केल्लगा ते णं जहा ओरालिया ओहिया, आहारगसरीरा जहा ओहिया, तेयाकम्मगा जहा एतेसिं चेव ओरालिया ।
वाणमंतराणं जहगा नेरइयाणं ओरालिया आहारगाय, वेउव्वियसरीरगा जहा नेरइयाणं, नवरं तासि णं सेढीणं विक्खंभसूई संखेज्जओ अणसयवग्गपलिभागो पयरस्स, मुक्किल्लया जहा ओरालिया, आहारगसरीरा जहा असुरकुमाराणं तेयाकम्मया जगा एतेसिं णं चेव वेउव्विता । तासिणं सेढीणं विक्खंभसूई बिछप्पन्नंगुलसयवग्गपलिभागो पयरस्स, वेमाणियाणं एवं चेव, नवरं तासिणं सेढीणं विक्खंभसूई अंगुलबितीयवग्गमूलं तइयवग्गमूलपडुप्पनं अहवण्णं अंगुलतइयवग्गमूलधणप्पमाणमेत्ताओ सेढीओ, सेसं तं चैव ॥
वृ. 'बेइंदियाण' मित्यादि, द्वीन्द्रियाणा सम्बन्धिभिरौदारिकशरीरैर्बद्धैः प्रतरसङ्घयेयाभिरुत्सर्पिण्यवसार्पिणीभिरपह्रियते, अत्रप्रतरमिति क्षेत्रतः परिमाणंउत्सर्पिण्यवसर्पिणीभिरिति कालतः, किंप्रमाणेन पुनः क्षेत्रेण कालेन वा अपहरणमत आह-'अंगुलपयरस्स आवलियाए य असंखेज्जइभागपलिभागेणं' ति, अङ्गुलमात्रस्य प्रतरस्य - एकप्रादेशिक श्रेणिरूपस्य असङ्घयेयभागप्रतिभागप्रमाणेन खण्डेन, इदं क्षेत्रविषयं परिमाणं, कालपरिमाणमावलिकाया असङ्घयेय
10 19
Jain Education International
२८९
For Private & Personal Use Only
www.jainelibrary.org