________________
१३६
प्रज्ञापनाउपाङ्गसूत्र-१-३/-/४/२६५ बायरनिगोयाणं पञ्जत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सव्वत्थोवा बायरनिगोया पजत्ता बायरनिगोया अपजत्ता असंखेजगुणा । एएसिणं भंते! बायरतसकाइयाणंपज्जत्तापजत्ताणंकयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा बायरतसकाइया पजत्ता बायरतसकाइया अपजत्ता असंखेजगुणा।
एएसिणं भंते ! बायराणं बायरपुढवीकाइयाणंबायरआउकाइयाणंबायरतेउकाइयाणं बायरवाउकाइयाणंबायरवणस्सइकाइयाणं पत्तेयसरीरबायरवणस्सइकाइयाणंबायरनिगोयाणं बायतसकाइयाणपजत्तापजत्ताणं कयरे कयरेहिंतो अप्पा वा बहया वा तल्ला वा विसेसाहिया वा
-गोयमा! सव्वत्योवा बायरतेउकाइयापजत्तयाबायरतसकाइया पजत्तया असंखेजगुणा बायरतसकाइया अपज्जत्तयाअसंखेजगुणा पत्तेयसरीरबायरवणस्सइकाइयापजत्तयाअसंखेजगुणा बायरनिगोयापजत्तया असंखेजगुणा बादरपुढवीकाइया पजत्तयाअसंखेजगुणा बायरआउकाइया पजत्तया असंखेजगुणा बायरवाउकाइया पजत्तया असंखेजगुणा बायरतेउकाइया अपजत्तया असंखेजगुणापत्तेयसरीरबायरवणस्सइकाइयाअपजत्तया असंखेजगुणाबायरनिगोयाअपजत्तया असंखेजगुणाबायरपुढवीकाइयाअपजत्तयाअसंखेजगुणाबायरआउकाइया अपजत्तया असंखेजगुणा बायरवाउकाइया अपजत्तया असंखेजगणा बायरवणस्सइकाइया पज्जत्तया अनंतगणा बायरवणस्सइकाइया अपजत्तया असंखेजगुणा बायरअपजत्तया विसेसा० बायरा विसेसा० ।
वृ. एएसिणंभंते! बायराणंबायरपुढवीकाइयाणं इत्यादि, सर्वस्तोकाबादरत्रसकायिकाः, द्वीन्द्रियादीनामेव बादरत्रसत्वात्, तेषां च शेषकायेभ्योऽल्पत्वात्, तेभ्यो बादरतेजःकायिका असङ्येयगुणाः, असङ्ययलोकाकाशप्रदशप्रमाणत्वात्, तेभ्योऽपि प्रत्येकशरीरबादरवनस्पतिकायिका असङ्खयेयगुणाः, स्थानस्यासङ्ख्येयगुणत्वात्, बादरेतजःकायिका हि मनुष्यक्षेत्रे एव भवन्ति, तथा चोक्तं द्वितीय स्थानाख्ये पदे
“कहिणंभंते! बादरतेउकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता?,गोयमा! सट्ठाणेणं अंतो मणुस्सखित्तेअट्ठाइज्जेसुदीवसमुद्देसुनिव्वाघाएणंपन्नरससुकम्मभूमीसुवाघाएणपंचसुमहाविदेहेसु, एत्थणंबायरतेउकाइयाणंपज्जत्तगाणंठाणा पनत्ता" तथा "जत्थेव बायरतेउकाइयाणंपज्जत्तगाणं ठाणा तत्थेव बायरतेउकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता" इति, बादरवनस्पतिकायिकास्तु त्रिष्वपि लोकेषु भवनादिषु, तता चोक्तं तस्मिन्नेव द्वितीय स्थानाख्ये पदे
___ “कहिणं भंते ! बायरवणस्सइकाइयाणं पजत्तगाणं ठाणा पन्नत्ता?, गोयमा! सट्टाणेणं सत्तसु घनोदहिसु सत्तसु घनोदहिवलयेसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु उड्डलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वाविसुपुक्खरिणीसुदिहियासुगुंजालियासुसरेसुसरपंतियासुसरसरपंतियासुबिलेसुबिलपंतियासु उज्झरेसुनिज्झरेसुचिल्ललेसु पल्ललेसुवप्पिणेसुदीवेसु समुद्देसु सव्वेसुचेवचलासएसुजलठाणेसु,
एत्थ णं बायरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता" तथा "जत्थेव बायरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता" इति, ततः क्षेत्रस्यासङ्खयेयगुणत्वादुपपद्यन्ते बादरतेजःकायिकेभ्योऽसङ्खयेयगुणाः प्रत्येकशरीरबादरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असङ्खयेयगुणाः, तेषामत्यन्तसूक्ष्मावगाहनत्वात्,
Jain Education International
For
For Private & Personal Use Only
la
www.jainelibrary.org