Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्मामृत
૩૭
टी० अ०१४ तेतलिपुत्र प्रधानचरितवर्णनम् पोट्टिला तेतलिपुत्रेण ' एवं ' पूर्वोक्तप्रकारेण उक्ता सती हृष्टतुष्टा तेतलिपुत्रस्य 'एम' एतमर्थम् = अन्नदानरूपमभिप्रायं 'पडिसुम' प्रतिशृणोति=स्वीकरोति, पडिणिता' मतिश्रुत्यन्वोकृत्य, 'कलाकलिं करवापि = पतिदिनम्, महानसे विपुलम् ' असण जात्र' अशन यावत् = अशनपानखाद्यस्त्राद्यं चतुर्विधमाहारमुपकार्य ददती च ' दवावेमाणी ' दापयन्ती च विहरति ॥ ६ ॥
मूलम् - तेणं कालेणं तेणं समएणं सुव्वयाओ नामं अजाओ ईरिया समियाओ जाव गुत्तबंभयारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुव्वाणुपुवि० चरमाणागामाणुगामं दुइजमाणा जेणामेव तेतलिपुरे जयरे तेणेव उवागच्छंति, उवागच्छित्ता, अहापडि - रूवं उग्गहं उग्गिपहंति, उग्गिहित्ता, संजमेणं तवसा अप्पाणं भावेमाणिओ विहरति । तष्णं तासि सुव्वयाणं अजाणं एगे संघाडए पढमाए पोरिसीए सज्झायं करेइ जाव अडमाणे तेतलिस्स हिं अणुपविट्टे । तणं सा पोट्टिला ताओ अज्जाओ एजमाणीओ पासइ, पासित्ता, हट्टतुट्ठा आसणाओ अब्भुट्टेह, अब्भुट्ठित्ता, वंदइ, णमंसइ, वंदित्ता णमंसित्ता, विउलं असण जाव पडिलाभेइ, पडिलाभित्ता, एवं वयासी - एवं खलु अहं अजाओ तेतलिपुत्तस्स पुवं
से दिलवाओ। इस तरह तेतलिपुत्र अमात्यने जब उस पोट्टिला से कहा तो वह बहुत अधिक प्रसन्न एवं संतुष्ट हुई । और उसने तेतलि - पुत्रकी इस बातको मान लिया। मान करके वह प्रतिदिन भोजन शाला में चारों प्रकार का आहार बनवा कर उसे श्रमण, माहण आदि जनोंके लिये स्वयं देने लगी और दूसरों से दिलवाने लगी | सू० ६ ॥
યાવત યાચકાને પોતે આપે। અને બીજાને હુકમ કરીને અપાવેા. તેલિ પુત્ર અમાત્યે જ્યારે આ પ્રમાણે પાટ્ટિલાને કહ્યું ત્યારે તે ખૂબજ પ્રસન્ન તેમજ સંતુષ્ટ થઈ ગઈ અને તેણે તૈતલિપુત્રની આ વાત સ્વીકારી લીધી, અને તે દરરાજ ભાજન શાળામાં ચારે જાતના આહાર બનાવડાવીને શ્રમણ બ્રાહ્મણુ વગેરે ને પાતે આહાર આપવાલાગી અને ખીજાએ દ્વારા અપાવવા લાગી સૂ
For Private and Personal Use Only