Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ०१४ तेतलिपुत्र प्रधानचरितवर्णनम्
३५
,
,
तकालसमए ' पूर्वरात्रापररात्रकालसमये = रात्रेः पश्चिमे भागे ' इमेयारूवे ' अयतद्रूप :=क्ष्यमाणप्रकार: ' अज्झथिए जाव' आध्यात्मिको यावत् मनोगतः संकल्प: ' समुपज्जित्था ' समुदपद्यत, संकल्पप्रकारमाह एवं खलु अहं ' तेतलिस्स ' तेवले:- तेत लिपुत्रस्यामात्यस्य पूर्वम् इष्टा, कान्ता, प्रिया, मनोज्ञा, मनोमा 'आसि ' = आसम् परन्तु ' इयाणि ' इदानीम् अनिष्टा यावद्-अमनोऽमा जाता । नेच्छति च तेतलिपुत्रः मम नाम यावत् परिभोगं वा = मम नाम गोत्रमपि श्रोतुं नेच्छति किंपुन र्मम दर्शनं मया सह परिभोगं वा । इत्थमेषा पोहिला ' ओहयमणसंकप्पा' अपहृतमनः संकल्पा= अपहतो = दुःखावेगवशाद् रुद्रो, मनः संकल्पो= मानसिक विच यस्याः सा ' जावझियाय ' यावद् ध्यायति = यावदार्त्तध्यानं करोति । ततः खलु तेतलिपुत्रः पोट्टिकामपहतमनः संकल्पां' जाव झियायमाणि ' या कयाई पुवावरतकालसमयंसि इमेयारूवे अज्जत्थिए जाव समुप्पजित्था ) जब पोहिलाने अपनी तरफ तेतलि पुत्र अमात्य की इतनी अधिक उपेक्षा- अनादरता देखी तो एक दिन किसी समय उसे रात्रि के मध्यभाग में इस प्रकार का आध्यात्मिक यावत् मनोगत संकल्प उत्पन्न हुआ - ( एवं खलु अहं तेतलिस्स पुवि इट्ठा ५ आसिं, इयाणि अणिट्टा ५ जाया नेच्छइ य तेतलिपुत्ते मम नाम जाव परिभोगं वा ओहयमणसंकप्पा जाव झियाय ) मैं तेतलि पुत्र अमात्य के लिये पहिले इष्ट, कान्त, प्रिय, मनोज्ञ एवं मनोम थी, परन्तु इस समय मैं उन्हे अनिष्ट योवत् अमनोम बन रही हूँ । वे तेतलि पुत्र अमात्य देखने और परिभोग करने की तो बात कौन कहे मेरे नामगोत्र तक को भी सुनना पसंद नहीं करते हैं । इस तरह वह अपहृतमनसंकल्प होकर पावत् अत्झत्थिए जाव समुपजित्था )
જ્યારે અમાત્ય તૈતલિપુત્રને પેટિલા એ પેાતાના પ્રત્યે આટલી બધી ઉપેક્ષા અને અનાદરતા જોઈ ત્યારે કાઈ વખતે એક દિવસ રાત્રિના મધ્યભાગમાં તેના મનમાં આ જાતના આધ્યાત્મિક યાવત્ મનેાગત સંકલ્પ ઉત્પન્ન થા કે
( एवं खलु अहं daलिस पुवि इट्ठा ५ आसिं इयाणिं अणिट्ठा ५ जाया नेच्छइ य तेतलिपुत्ते मम नाम जाव झियायइ )
પહેલાં હું તેતત્રિપુત્ર અમાત્યને માટે ઈષ્ટ, કાંત, પ્રિય, મનેાજ્ઞ અને મને મ હતી. પણ હમણાં હું તેમના માટેઅનિષ્ટ યાવત અમનેામ થઈ પડી છું. તેતલિ પુત્ર અમાત્ય જ્યારે મારું નામ ગોત્ર સુદ્ધાં સાંભળવું ઇચ્છતા નથી ત્યારે મારી સામે જોવાની અને મારી સાથે રિલેાગની તા વાત જ શી કરવી ? આ રીતે તે પાટિલા અપહત મન સ`કલ્પ થઈને યાવત આ ધ્યાન કરતી બેઠી હતી.
For Private and Personal Use Only