Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
साताधर्मकथाको समणमाहण जाव वणीमगाणं देयमाणी य दवावेमाणी य विहराहि।तएणं सा पोटिला तेतलिपुत्तेणं एवं वुत्तासमाणा हट्ठतुट्ठा तेयलिपुत्तस्स एयमद्रं पडिसुणित्ता, कल्लाकल्लि महाणसंसि विपूलं असण जाव दवावेमाणी विहरइ ॥सू०६॥
टीका-'तएणं' इत्यादि । ततः खलु स पोटिला अन्यदा कदाचित् केनापि कारणेन तेतलिपुत्रस्य अनिष्टा, अकान्ता, अप्रिया, अमनोज्ञा, अमनोऽमा जाता चाप्यऽभवत् । नेच्छिति च तेतलिपुत्रः पोटिलाया नाम गोत्रमपि ' सत्रणयाए ' श्रवणतायै श्रूयतेऽनेनेति श्रवणं कर्मः, तस्य कर्म श्रवणता तस्यै, श्रवणविषयीकर्तुम् इत्यर्थः किं पुनः तस्या ' दरिसणं वा' दर्शनं वा तया सहपरिभोगं वा, वाग्छेत् , अपितु न । ततः खलु तस्याः पोट्टिलाया अन्यदा कदाचित् पुवरत्तावर
तएणं सा पोटिला इत्यादि ॥
टीकार्थ-(तएणं) इसके बाद (सा पोटिला) वह प्रधानकी स्त्री पोहिला (अन्नया कयाइं ) किसी समय-कोई निमित्त को लेकर-किसी भी कारण से-(तेतलिपुत्तस्स अणिट्ठा जाया यावि होत्था ) तेतलिपुत्र के लिये अनिष्ट, अकान्त, अप्रिय, अमनोज्ञ एवं अमनोम बन गई । (णे. च्छइ तेतलिपुत्त पोहिलाए नाम गोत्तमवि सवगयाए किं पुणदरिसणं वा परिभोगं वा) इस प्रकार वह तेतलिपुत्र उस पोहिला के नाम गोत्र तक को भी सुननो पसंद नहीं करता तो फिर उसके देखने और परिभोग पास जाने की तो बात ही क्या है। (तएणं तीसे पोटिलाए अन्न
तएणं सा पोट्टिला इत्यादि ॥
टी-(तएणं) त्या२ ५छ(सा पाहिला) ते अमात्यनी पत्नी पाहिली (अ. नया कयाइं) मते गमेत आरणे ( तेतलिपुत्तस्स अणिद्रा ५ जाया यावि होत्था) ततलि पुत्रने माट मनिष्ट, 24न्त, अप्रिय, ममना सने અમનેમ થઈ પડી.
(णेच्छइ तेतलिपुत्ते पोट्टिलाए नाम गोत्तमवि सपण पाए किं पुगदरिसणं वा परिभोगं वा )
એથી તેતલિપુત્ર અમાત્યને તેનું નામ ગોત્ર સુદ્ધાં સાંભળવું પણ પસંદ પડતું ન હતું ત્યારે તેને જોવાની અને તેની પાસે જવાની તે વાત જ શી?
(तएणं तीसे पोटिलाए अन्नया कयाई पुयावरत्तकालसमयंसि इमेयारूवे
For Private and Personal Use Only