Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
अनगारधर्मामृतवर्षिणी टीका अ० १४ तेतलिपुत्रवधानचरितवर्णनम ॥ अस्माकमेष दारकः कनकरथस्य राज्ये जातः, 'तं' तस्मात् भवतु खलु दारको नाम्ना · कनकध्वजः' इति । अनन्तरमसौ दारकः क्रमेण वृद्धिं गच्छन् यावद् ‘भोगसमत्थे जाए' भोगसमर्थो जातः तारुण्यं प्राप्त इत्यर्थः ।। सू०५ ॥
मूलम्-तएणं सा पोटिला अन्नया कयाई तेतलिपुत्तस्स अणिट्ठा ५ जाया यावि होत्था,णेच्छइ य तेतलिपुत्ते पोट्टि. लाए नाम गोत्तमवि सवणयाए, किंपुणदरिसणं वा परिभोगं वा ? । तएणं तीसे पोटिलाए अन्नया कयाई पुव्वरत्तावरत्तकालसमयसि इमेयारूवे अज्झस्थिए जाव समुपजि. स्था-एवं खलु अहं तेतलिस्स पुट्विं इट्टा ५ आसिं इयाणि आणिट्ठा ५ जाया, नेच्छइ य तेतलिपुत्ते मम नाम जाव परिभोगं वा ओहयमणसंकप्पं जाव झियायइ । तएणं तेतलिपुत्ते पोटिलं ओहयमणसंकप्पं जाव झियायमाणिं पासइ, पासित्ता एवं वयासी-मा णं तुमं देवाणुप्पिया! ओहयमणसंकप्पा जाव झियाहि । तुमं च णं मम महाणसंसि विउलं असणपागखाइमसाइमं उवक्खडावेहि,उवक्खडावित्ता बहणं भारी उत्सव किया। तथा भोजन आदि द्वारा मित्र ज्ञाति द्वारा प्रमुख जनों का सत्कार सन्मान करके फिर उसने उनके समक्ष इस प्रकार कहा-यह हमारा पुत्र कनक रथ राजा के राज्य में उत्पन्न हुआ है-इस लिये यह "कनकध्वज" इस नामसे प्रसिद्ध होवे । इस के बाद यह पुत्र क्रमशः वृद्धिंगत हुआ यावत्-भोग समर्थ हो गया-अर्थात् जवान युवा-बन गया ॥ सू० ५ ॥ સુધી ભારે ઉત્સવ ઉજવ્યો તેમજ ભેજન વગેરેથી મિત્ર જ્ઞાતિ વગેરે પ્રમુખ લકોને સત્કાર અને સન્માન કરીને તેણે તેની સમક્ષ આ પ્રમાણે કહ્યું કે આ અમારો પુત્ર રાજા કનકરથના રાજ્યમાં ઉપ્તન્ન થયા છે એથી એ“કનક વજ” નામે પ્રસિદ્ધ થાય. ત્યાર પછી તે કનકધ્વજ સમય પસાર થતાં ધીમે ધીમે મટે થતાં યાવત ભેગ સાથે થઈ ગયે એટલે કે જુવાન થઈ ગયે. એ સૂટ ૫ w
For Private and Personal Use Only