Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतवर्षिणी टी० अ० १४ ते तलिपुत्रप्रधानचरितवर्णनम् १ गतवान् । 'तएणं' ततः खलु तस्याः पद्मावत्याः 'अंगपडियारियाओ' अङ्गपतिचारिकाः दास्यः पद्मावतीदेवी:विनिघातमापनां प्राणरहितां दारिकां च पश्यन्ति, दृष्ट्वा यौव कनकरथो राजा, तव उपागच्छंति, उपागत्य करतलपरिगृहीतं दशनखं शिर आवर्त मस्तकेऽञ्जलिं कृत्वा ' एवं ' = वक्ष्यमाणरीत्या अवदत्-हे स्वामिन् ! पद्मावतीदेवी ' मइल्लियां' मृतां दारिका ‘पयाया' प्रजाता-जनितवती । 'तएणं' इति, ततः खलु दासीमुवान्मृतवालिकाजन्मश्रवणानन्तरं कनकरथो राजा तस्या 'मइल्लियाए ' मृतायाः दारिकाया ' नोहरणं' निर्हरणं 'निष्काशनं 'करेइ' करोति, कृत्वा वहूनि लौकिकानि मृतकृत्यानि करोति, कृत्वा ‘कालेणं' पास रख दिया। और रखकर फिर वह वहां से चल दिया चलकर अपने घर आ गया। (तएणं तीसे पउमावईए अंगपरियारियाओ पउमावई देवि विणिहायमावन्न दारियं पासंति, पासित्ता जेणेव कणगरहे राया तेणेव उवागच्छंति, उवागच्छित्तो करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटूटु एवं वयोसी एवं खलु सामी पउमावई देवी मइल्लियं दारियं पयाया) इसके बाद पद्मावती देवी की अंगपरिचारिकाओंने पद्मावती देवी को और मरी हुई उस कन्या को देखा देख कर वे सब जहां कनक रथ राजा थे वहां गई-वहां जाकर उन्होंने दो नों हाथों की अंजलि बना कर और उसे मस्तक पर घुमाकर-अर्थात् नमस्कार कर इस प्रकार कहा हे स्वामिन् ! पद्मावती देवी ने मृत कन्या को जन्म दिया है । (तएणं कणगरहे राया तीसे मइल्लियाए दारियाए नीहरणं करेइ,यहूणि लोइयाई मयकिच्चाई करेइ करित्ता कालेणं विगयसोए जाए) इस प्रकार उन के मुख से सुनकर कनक रथ राजाने उस मृत
(तएणं तीसे पउमाईए अंगपरियारियाओ पउमावइं देवि विणिहायमावन्नं दारियं पासंति, पासित्ता जेणेव कणगरहे राया तेणेव उवागच्छंति, उबागच्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-एवं खलु सामी पउमावईदेवी मइल्लियं दारियं पयाया )
ત્યારબાદ પદ્માવતી દેવીની અંગ–પરિચારિકાઓએ પદ્માવતી દેવી તેમજ તે મરેલી કન્યાને જોઈ જોઈને તેઓ બધી જ્યાં કનકરથ રાજા હતા ત્યાં ગઈ અને ત્યાં જઈને તેણે બંને હાથેથી અંજલિ બનાવીને અને તેને મસ્તક ઉપર ફેરવીને આ પ્રમાણે કહ્યું કે હે સ્વામી ! દેવી પદ્માવતીએ મરેલી કન્યાને જન્મ આપે છે.
(तएणं कणगरहे राया तीसे मइल्लियाए दारियाए नीहरणं करेइ, बहूणि लोइयाइं मयकिच्चाई करेइ करित्ता कालेणं विगयसोए जाए).
For Private and Personal Use Only