________________
२
भाग-१ | मध्याय-१ / CTs-3
च वक्तव्यं 'तर्हि अपौरुषेयं वचनमविरुद्धं भविष्यति', कुतः? यतस्तस्यापौरुषेयत्वे स्वरूपलाभस्याप्यभावः, तथाहि-उक्तिर्वचनम्, पुरुषव्यापारानुगतं रूपमस्य, पुरुषक्रियायास्ताल्वोष्ठादिव्यापाररूपाया अभावे कथं वचनं भवितुमर्हति? किञ्च, एतदपौरुषेयं न क्वचिद् ध्वनदुपलभ्यते, उपलम्भेऽप्यदृष्टस्य पिशाचादेर्वक्तुराशङ्काऽनिवृत्तेः-'मा न तेन तद् भाषितं स्यात्', ततः कथं तस्मादपि मनस्विनां सुनिश्चिता प्रवृत्तिः प्रसूयत इति?
कीदृशमनुष्ठानं धर्म इत्याह-'यथोदितं' यथा येन प्रकारेण कालाधाराधनानुसाररूपेणोदितंप्रतिपादितं, तत्रैवाविरुद्ध वचने, अन्यथा प्रवृत्तौ तु तद्वेषित्वमेवापद्यते, न तु धर्मः, यथोक्तम् - "तत्कारी स्यात् स नियमात् तद्द्वेषी चेति यो जडः ।। आगमार्थे तमुल्लङ्घ्य तत एव प्रवर्त्तते ।।१।।" [योगबिन्दौ २४०] इति । पुनरपि कीदृशमित्याह-'मैत्र्यादिभावसंयुक्तम्', मैत्र्यादयो मैत्रीप्रमोदकरुणामाध्यस्थ्यलक्षणा ये भावा अन्तःकरणपरिणामाः, तत्पूर्वकाश्च बाह्यचेष्टाविशेषाः सत्त्वगुणाधिकक्लिश्यमानाऽविनेयेषु, तैः 'संयुक्तं' संमिलितं, मैत्र्यादिभावानां निःश्रेयसाऽभ्युदयफलधर्मकल्पद्रुममूलत्वेन शास्त्रान्तरेषु प्रतिपादनात्, तदेवंविधमनुष्ठानं 'धर्म' इति–दुर्गतिपतज्जन्तुजातधरणात् स्वर्गादिसुगतौ धानाच्च 'धर्म इत्येवंरूपत्वेन, कीर्त्यते शब्द्यते, सकलाकल्पितभावकलापाऽऽकलनकुशलैः सुधीभिरिति । इदं चाविरुद्धवचनादनुष्ठानमिह धर्म उच्यते उपचारात्, यथा नड्वलोदकं पादरोगः, अन्यथा शुद्धानुष्ठानजन्या कर्ममलापगमलक्षणा सम्यग्दर्शनादिनिर्वाणबीजलाभफला जीवशुद्धिरेव धर्मः ।।३।। टोडार्थ :
उच्यते इति ..... जीवशुद्धिरेव धर्मः ।। पाय से ययन में पानी पयन शनी व्युत्पति छ भने વચન એટલે આગમ, તેનાથી=આગમવચનને અનુસરીને, જે અનુષ્ઠાન હજી પણ અનિરૂપિત એવું વિશેષ અનુષ્ઠાન=આ લોક અને પરલોકની અપેક્ષાએ હેય અને ઉપાદેયની આ જ શાસ્ત્રમાં કહેવાનારા લક્ષણવાળી ત્યાગ અને સેવનરૂપ પ્રવૃત્તિ, તે ધર્મ એ પ્રમાણે કહેવાય છે એ પ્રકારે ઉત્તરની સાથે યોગ છે=શ્લોકના અંતિમ ભાગ સાથે સંબંધ છે. કેવા વચનથી કરાયેલું અનુષ્ઠાન ધર્મ છે ? એથી કહે છે –
અવિરુદ્ધ=આગળમાં નિર્દેશ કરાશે એવા કષ-છેદ-તાપમાં અવિઘટમાળ વચનથી કરાયેલી પ્રવૃત્તિ ધર્મ છે એમ અવાય છે. અને તે અવિરુદ્ધ વચન જિનપ્રણીત જ છે; કેમ કે નિમિત્તની શુદ્ધિ છે. જિનપ્રણીત વચનમાં નિમિત્તની શુદ્ધિ કેમ છે ? તે સ્પષ્ટ કરતાં કહે છે –