Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२
भगवतीसूत्र दो भंते! नागकुमारा देवा एगसि नागकुमारावासंसि०(३) एवं चेव जाव थणियकुमारा। वाणमंतरजोइसियवेमाणिया एवंचेव ॥सू०१॥
छाया-द्वौ भदन्त ! असुरकुमारौ एकस्मिन् असुरकुमारावासे असुरकुमारदेवतया उपपन्नौ तत्र खलु एकोऽसुरकुमारो देवः प्रासादीयो दर्शनीयः अभिरूपः पतिरूपः, एकोऽमुरकुमारो देवः स खलु नो प्रासादीयः नो दर्शनीयो नो अभि रूपः नो प्रतिरूपः तत् कथमेतद् भदन्त ! एवम् ? गौतम! अमुरकुमारा देवा द्विविधाः प्रज्ञप्ताः तद्यथा वक्रियशरीराश्च अक्रियशरीराश्च, तत्र खलु यः स चैक्रियशरीरोऽसुरकुमारो देवः स खलु प्रासादीयः यावत् प्रतिरूपः, तत्र खलु यः स अबक्रियशरीरोऽसुरकुमारो देवः स खलु नो पासादीयो यावत् नो प्रतिरूपः । तत्केनार्थेन भदन्त ! एवमुच्यते तत्र खलु यः स वैक्रियशरीरस्तदेव यावत् पतिरूपः ? गौतम ! तद्यथानामकः इह मनुष्यलोके द्वौ पुरूषौ भवतः, एकः पुरुषोऽलंकृतविभूषितः, एकः पुरुषोऽनलंकृतविभूषितः, एतयोः खलु गौतम ! द्वयोः पुरुषयोः कतरः पुरुषः प्रासादीयो यावत् पतिरूपः, कतरः पुरुषो नो प्रासादीयः यावद नो प्रतिरूपः, यो वा स पुरुषोऽलंकृतविभूषितः, यो वाऽनलंकृतविभूषितः ? भगवन् ! तत्र यः स पुरुषोऽलंकृतविभूषितः स खलु पुरुषः मालादीयो यावत् प्रतिरूपः, तत्र खलु यः स पुरुषोऽनलंकृतविभूषितः स खलु पुरुषो नो प्रासादीयो यावत् नो प्रतिरूपः तत् तेनार्थेन यावत् नो प्रतिरूपः। द्वौ भदन्त ! नागकुमारी देवौ एकस्मिन् नागकुमारावासे०(३) एवमेव यावत् स्तनितकुमाराः । वानव्यन्तरज्योतिष्कवैमानिका एवमेव ॥ १॥
पांचा उद्देशाने प्रारंभचतर्थ उद्देश के अन्त में तेजस्कायिक जीवों की वक्तव्यता कही ये तेजस्कायिक जीव भास्वर (प्रकाश) रूपवाले होते हैं ऐसे रूपवाले देव होते हैं इसी अभिप्राय से इस पंचम उद्देशे का प्रारम्भ हुभा है। क्योंकि इसमें उन्हीं भास्वर जीव विशेष असुर कुमार आदि देवों की वक्तव्यता
पांयमा उद्देशाने पार - ચોથા ઉદ્દેશાનો અંતમાં તેજસ્કયિકો સંબંધી કથન કરવામાં આવ્યું છે. આ તેજસ્કાવિકજીય ભાસ્વર (પ્રકાશમાન) રૂપવાળા હોય છે. એવા પ્રકાશમાન રૂપવાળા દે હોય છે. એ જ અભિપ્રાયથી આ પાંચમાં ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે. કેમ કે–આ પાંચમાં ઉદ્દેશામાં તે ભારવર (પ્રકાશવાળા)
શ્રી ભગવતી સૂત્ર: ૧૩