Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे ___ अन्वयार्थः--(केसलोएणं) केशलुंचनेन (संवत्ता) संतप्ताः पीडिताः (वंभ चेरपराइया) ब्रह्मचर्यपराजिताः ब्रह्मचर्ये भग्नाः सन्तः (तत्थ) तत्र केशोत्पाटने दुर्जयकामोद्रेके वा (मंदा) मन्दा अल्पसत्वाः कातराः (केयणे) केतने जाले (विठ्ठा) विद्धाः (मच्छा च) मत्स्या इव (विसीयंति) विषीदंति क्लेशमनुभवंति नियन्ते वा इति ॥१३॥ ___टोका-'केसलोएणं' केशलंबनेन 'संतत्ता' सन्तप्ता: पीडिताः केशोत्पाटनेन महती खलु पीडा समुत्पद्यते देहिनाम् । तादृश पीडयाऽल्पसत्वो दीनतामुपगच्छति । तथा 'वंभचेरपराइया' ब्रह्मचर्यपराजिताः ब्रह्मचर्यभग्नाः सन्तः । 'तस्थ' तत्र केशलोचने प्रबळ कामोद्रेके सति 'मंदा' मन्दा:-जडाः पुरुषः । 'विसीयंति' विषीदन्ति संयमानुष्ठानं प्रति शिथिली भवन्ति । यद्वा-सर्वथा संयमानुष्ठानात् परिभ्रष्टा एव भवन्ति । तत्र दृष्टान्तमुदाहरति-मच्छा इत्यादि । 'केयणे' केतने जाले 'विहा' विद्धाः 'मच्छा' मत्स्पाः 'व' इव-यथा मत्स्यो __अन्वयार्थ--केशलोंच से पीडित होकर तथा ब्रह्मचर्य से पराजित होकर अर्थात् कामवासना का दुर्जय उद्रेक (कामवासना में अत्यन्त आतुर होकर) होने पर कायर साधु जाल में फसे हुए मच्छों के जैसा फ्लेश को अनुभव करते हैं या मर जाते हैं ॥१३॥ ___टीक्षार्थ--केशों का लुचन करने में प्राणियों को बहुत पीडा होती है और उस पीडा ले कायरजन दोनता को प्रापम होते हैं अतएव केशलोंच से संतप्त होकर तथा ब्रह्मचर्य का पालन करने में असमर्थ होकर मन्द अर्थात् धैर्यहीन पुरुष विवाद करते हैं-संयम के अनुष्ठान में शिथिल हो जाते हैं । अथवा संयमानुष्ठान से सर्वथा भ्रष्ट हो जाते हैं । इस विषय में दृष्टान्त कहते हैं-जैसे मत्स्य जाल में फंस कर और
સૂવા–કેશલંચનથી પીડા અનુભવતો તથા બ્રહ્મચર્યવ્રતનું પાલન કરવાને અસમર્થ એ કાયર સાધુ-કામવાસનાને દુર્જય ઉદ્દેક થાય ત્યારે જાળમાં ફસાયેલી માછલીની જેમ કલેશને અનુભવ કરે છે, અને સંયમના માગેથી ભ્રષ્ટ થઈ જાય છે.
ટીકાઈ–કેશને લેચ કરતી વખતે સાધુઓને ખૂબ જ પીડા થાય છે, તે પીડાને કારણે કાયર (અપસવ) સાધુને વિષાદને અનુભવ કરે છે, એ જ પ્રમાણે બ્રહ્મચર્યનું પાલન કરવાને અસમર્થ હેય એ સાધુ કામવાસનાને ઉક થાય ત્યારે સંયમના અનુષ્ઠાનમાં શિથિલ થઈ જાય છે, અથવા સંયમને પરિત્યાગ કરી નાખે છે. આ વાતને વધુ સ્પષ્ટ કરવા માટે સૂત્રકારે નીચેનું टात मास्यु.