________________
मंगलाचरणे । श्री गौतमाष्टकम्.
-~-~
श्री इन्द्रभूतिं वसुभूतिपुत्रं, पृथ्वीभवं गौतम गोत्ररत्नम् । स्तुवन्ति देवासुरमानवेन्द्राः, स गौतमो यच्छतु वाञ्छितं मे ॥ १ ॥ श्री वर्धमानात् त्रिपदीमवाप्य, मुहूर्त्तमात्रेण कृतानि येन । अङ्गानि पूर्वाणि चतुर्दशापि, स गौतमो यच्छतु वाञ्छितं मे ॥२॥ श्री वीरनाथेन पुरा प्रणीतं मन्त्रं महानन्दसुखाय यस्य । ध्यायन्त्यमी सूरिवराः समग्राः, स गौतमो यच्छतु वाञ्छितं मे || ३ || यस्याभिधानं मुनयोऽपि सर्वे, गृणन्ति भिक्षाभ्रमणस्य काले । मिष्टान्नपानाम्बरपूर्णकामाः, सगौतमो यच्छतु वाञ्छितं मे ॥ ४ ॥ ॥
9
Jain Education International
पादौ गगने स्वशक्त्या, ययौ जिनानां पदवन्दनाय । निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु वाञ्छितं मे ॥ ५ ॥ तिपंच संख्या शत तापसानां, तपः कृशानामपुनर्भवाय । अक्षीणलब्ध्या परमान्नदाता, स गौतमो यच्छतु वाञ्छितं मे ॥ ६ ॥ सदक्षिण भोजनमेव देयं, साधर्मिक संघसपर्यमेति । कैवल्यवस्त्रं प्रददौ मुनीनां स गौतमो यच्छतु वाञ्छितं मे ||७|| शिवं गते भर्तरि वीरनाथे, युगप्रधानत्वमिव मत्वा । पट्टाभिषेको विदधे सुरेन्द्रैः, स गौतमो यच्छतु वाञ्छितं मे || || श्री गौतमस्याष्टकमादरेण प्रबोधकाले मुनिपुङ्गवाये | पठन्ति ते सूरिपदं च देवा - नन्द लभन्ते नितरां क्रमेण ॥६॥
1000000
૧
For Private & Personal Use Only
www.jainelibrary.org