Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
देवविमान-विशेषः। सम० । भवः-भवसिद्धिकः।
१७१। भवनप्रस्तटः। भवनभूमिकारूपः। प्रज्ञा०७१। अल्पबहत्वपदे विंशतितमं दवारम्। प्रज्ञा० ११३ | भवणपुंडरीअ-भवणपुण्डरीकः-भवनप्रधानः भवन्ति अस्मिन् कर्मव-शवर्तिनः प्राणिन इति भवः स | पुण्डरीकशब्द-स्येह प्रशंसावचनत्वात्। उत्त०४८४| च नारकादिलक्षणः। आव. २७ नारकादिजन्म। नन्दी | भवणवासी-भवनेषु वसन्तीत्येवंशीला भवनवासिनः। ७६, ११२। भवन्ति प्राणिनः
प्रज्ञा०६९। कर्मवशवर्तिनोऽस्मिन्निति भवं-शरीरम्। प्रज्ञा० १०९। | भवणविही- भवनविधिः। वास्तुप्रकारः। जम्बू. १०७ भवइ- भवति-तिष्ठति। प्रज्ञा०६०९।
भवणागार- वणरायमंडियं भवणं। निशी० ७० अ। भवकाल- भवस्थितिः। स्था० ३। भवकालः-मोक्षगमनप्र- भवधारणिज्ज- भवधारणीयं नैरयिकशरीरम्। तत् हि त्यासन्नशैलेश्यवस्थान्तर्गतोऽन्तर्मुहुर्तप्रमाणः। आव० भवस्वभावत् एव ५९५
निर्मुलविलुप्तपाटितसकलग्रीवादिरोम-पक्षिशरीरवत् भवक्खए- भवक्षयः। आचा० ४२१।
अतिबीभत्ससंस्थानोपेतम्। प्रज्ञा० २९७। भवक्खय- तद्भवजीवितभवः तस्य क्षयो भवक्षयः। आव. भवधारणप्रयोजनं मनुष्यादिभवोपग्राहकं ४०७
भवधारणीयम्। भग० ८८1 भवे धार्यते तदिति तं वा भवं भवचरम-भवचरमः। प्रज्ञा. २४६। भवचरमः-यावज्जी- धारयतीति भवधारणयं यज्जन्मतो भरणावधिः। स्था. विकम्। आव०८५३
२८६। यया भवो धार्यते सा भवधारणीया। जीवा० ३४। भवजीव-भवजीवः-। दशवै०१२११
भवं-जन्मापि यावद्धार्यन्ते भवं वा देवगतिलक्षणं भवजीविय-नारकादिभवविशिष्ट जीवितं भवजीवितं- धारयन्तीति भवधारणी-यानि। स्था० १२६। नारक-जीवितम्। स्था०७। भवजीवितं-भवायुः। दशवै. | भवधारणिज्जा- भवे-नारकादिपर्यायभवने आयुःसमाप्ति १२॥
यावत्सततं ध्रियते या सा भवधारणीया भवद्विती-भवे भवरूपा वा स्थितिः भवस्थितिर्भवकालः। सहजशरीरगता। अनुयो० १६३। स्था०६६।
भवन- चतुःशालादि। स्था० २९४१ भवण- भवन चतुःशालादि। प्रश्न० ८भवनं
भवनवासिनः- भवनेषु-अधोलोकदेवावासविशेषेषु वस्तुं भवनपतिदेवा-वासः। प्रश्न ७० भवनं
शीलमेषां इति भवनवासिनः। स्था० ६६। भवनपत्यावासादि। अनयो० १७१। भवनं-भवनपतिगृहं | भवन्ति- अवगाहन्त इति यावत्। अनुयो०६१। गृहमेव वा। प्रश्न. ९५। आयामापेक्षया
भवपच्चइए-क्षयोपशमनिमित्तत्वेऽप्यस्य किञ्चिन्न्यूनोच्छ्रायमानं भवति। जम्बू०८८1
क्षयोपशमस्यापि भवप्रत्यत्वेन पत्प्राधान्येन भव एव चतुर्दशस्वप्ने द्वादशमम्। ज्ञाता०२०। भवनं
प्रत्ययो यस्य तद्-भवप्रत्ययम्। स्था० ५०| भवनपतिनिवासः। भग० २३८१
भवपच्चइय-भव एव प्रत्त्ययः-कारणं यस्य स भवणगिह- भवनगृहं-कुटुम्बिवसनगृहम्। भग० २००९ भवप्रत्ययः स एव भवप्रत्ययकः। प्रज्ञा०५३९। भवन-गृह-यत्र कुटुम्बिनो वास्तव्या भवन्ति।
भयपरीत्त- यः शान्त्यादिविशेषि-तानि भवनानि गृहाणि च, तत्र भवनं- किञ्चिदूनाऽपार्धपुद्गलपरावर्त्तमात्रसंसारिकः। प्रज्ञा० चतुःशालादि गृहं तु अपवरकादिमा तत्। स्था० २९४। १३९| भवणछिद्द-भवनच्छिद्रं-भवनानामवकाशान्तरम्। प्रज्ञा० | भवमरण- मनुष्यादावेव बद्धायुषो मरणं भवमरणम्। भग.
१२० भवणनिक्खुड- भवननिष्कुटः-गवाक्षादिकल्पः केचन- भवमिथ्यात्व- भवहेतुभूतं मिथ्यात्त्वम्। उत्त० ५९३। भव-नप्रदेशः। प्रज्ञा०७७)
भववीरियंभवणपत्थड- नरकप्रस्तटान्तरेः-भवनप्रस्तटः। अनुयो० । जंतासिकुंभिचक्ककंदुदुपयणभट्ठसोल्लणसिंबलि
اقای
मुनि दीपरत्नसागरजी रचित
[36]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246