Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 132
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text]] जपुत्रः। प्रश्न० ८८ गहिअं महादेवायतमित्यर्थः। निशी. ९१ आ। रौद्रं-रौद्ररुग्ग- रुग्णः-जीर्णतां गतः। ज्ञाता० १९३। ध्यानम्, उत्सन्नवधादिलक्षणं ध्यानम्। आव० ५८२। रुचक- बहसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये प्रथम मुहर्तनाम। जम्बू. ४९१| पञ्चमः अष्टप्रदेशो रुचकः। स्था० १२७।। परमाधार्मिकः। शक्ति-कुन्तादिषु नारकान् प्रोतयति स कुण्डलवरावभाससमुद्रानन्तरं द्वीपः, तदनन्तरं रौद्रत्वाद् रौद्रः। सम० २८1 रुद्रः-महादेवः। भग० १६४। समुद्रोऽपि। प्रज्ञा० ३०७ दशवै० ८५ त्रयोदशमद्वीपः। रूद्रः-नरके पञ्चमः परमा-धार्मिकः। आव०६५०। रौद्रो ज्ञाता० १२७। द्वीपविशेषः। सम० ३४ निस्तृशत्वात्। ज्ञाता० २३८१ रोदयत्यपरानिति रुद्रःनिषधवर्षधरपर्वते नवमकूटम्। स्था०७२। प्राणिवधादिपरिणत आत्मैव। उत्त० ६०९। हरः। अनुयो. रुचकवर- रुचकसमुद्रानन्तरं द्वीपः तदनन्तरं २५ समुद्रोऽपि। प्रज्ञा० ३०७। दवीपविशेषः। आव० ४७ रुद्दए- रुद्रकः-आर्जवोदाहरणे ग्रन्थिच्छेदकः द्वीपविशेषः। अनुयो० ९०। कौशिकार्यलघु-शिष्यः। आव० ७०४। रुचकवरावभास- रुचकवरसमुद्रानन्तरं द्वीपः, तदनन्तरं रुद्दपुर- रुद्रपुरम्। आव० ३८० समुद्रोऽपि। प्रज्ञा० ३०७ रुद्दमह- रुद्रमहः-रुद्रस्य प्रतिनियतदिवसभावी उत्सवः। रुचकसंस्थित- यदयपि ग्रामः स्वयं न समस्तथापि यदि | जीवा० २८१। आचा० ३२८। ज्ञाता० ३९। रुचकवलयशैलववृत्ताकारव्यवस्थितैर्वृक्षैर्वेष्टितः। | रुद्दसोमा- रुद्रसोमा-आर्यरक्षितमाता। उत्त.९६। रुद्रसोमा बृह. १८३आ। -आर्यरक्षितमाता। आव. ३९६) रुचिंसु- पिष्टन्तः पिंषन्ति पेक्ष्यन्ति वा। आचा० ३४३। रुद्धं-| ज्ञाता०१४६। रुचिय-रुचितं-पिष्टम्। बृह० २०८ आ। रुद्धा-रुज्वादिभिः संयमिताः-चारकादिनिरुद्धाश्च। प्रश्न. रुचे- रुचेस्तु-करणेच्छार्थता। स्था० ३८ए । रुच्चति- रोचते। आव० ८२२। रुद्र- यस्य मायाशल्ये दृष्टान्तः। आव०५७९स्था० २५५) रुज्झइ- रुह्यति-रुध्यते रोहति। आव०७६४| रुधिर- अरिष्ठपुराधिपतिः। प्रश्न० ९०। रुधिरः। प्रज्ञा० रुट्ठ- रुष्टः- उदितक्रोधः। ज्ञाता०६४। रुष्टम्-क्रोधाध्मातं वन्दते क्रोधाध्मातो वा। कृतिकर्मणि अष्टादशमदोषः। | रुधिरबिंदुसंठिए- रुधिरबिन्दुसंस्थितम्। सूर्य. १३०| आव. ५४४। रुष्टः-रोषवान्। विपा०४३। रुष्टः- | रुन्न- अश्रुविमोचनम्। प्रश्न. २०। रुदितं-प्रलपितम्। उदितक्रोधः। भग० ३२२ ज्ञाता० १९०, १९२, २१७ | प्रश्न०६२। रुदितं-अश्रविमोचनयक्तं शब्दितम। प्रश्न. रुडित-उपचारकः। व्यव० ३६१। १६० रुढ- रुढं-स्फूटितबीजम्। दशवै० १५५ रुप्प- रुपम्। आव० ५२६। रुप्यः। प्रज्ञा० २७ रुप्यरुण्टणा-अवज्ञा-अनादरः। पिण्ड०७४। पृथिवीभेदः। आचा० २९ रुती- रुचिस्तु तदुदयसम्पाद्यं तत्त्वानां श्रद्धानम्। स्था० रुप्पकूला- रुप्यकूलानदी, सूरीकूटम्। जम्बू० ३८० १५११ रुप्पगा- छेदनोपकरणं। निशी. ३२५ अ। रुत्त- रुप्तः-कोपोदयाद् विमूढः। भग० ३२२। रुप्तः- रुप्पच्छए- रुप्यच्छदः-रूप्याच्छादनं छत्रम्। जीवा० २१४। क्रोधोदयाद्विमूढः, स्फूरितकोपलिङ्गः। जम्बू. २०२१ रुप्पच्छद-रजतमयाच्छादनं छत्रम्। जम्बू०५९। रुदिय-रुदितं-आराटीमोचनम्। प्रश्न. २० रुप्पवालुगा- रुप्यवालुका-नदीविशेषः। आव० १९५५ रुद्द- रुद्रं-विस्तीर्ण। ओघ. २१३ प्रश्न०६३। सम. १५२२ रुप्पागर-रुप्याकरः-यस्मिन्निरन्तरं महामूषास्वयोदलं रुद्रः-स्वयम्भूवासुदेवपिता। आव० १६३। विद्या- प्रक्षिप्य रुप्यमुत्पाट्यते सः। जीवा० १२३। चक्रवर्ती, अपरनाम सत्यकिः। आव० ३६८। रुद्रः-पञ्च- | रुप्पिणी- रुक्मिणी-कृष्णवासुदेवदेवीमुख्या। अन्त० २। दशसु परमाधार्मिकेषु पञ्चमः। उत्त०६१४। रुद्दघरं, | रुक्मिणी-अन्तकृद्दशानां ५६ मुनि दीपरत्नसागरजी रचित [132] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246