Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text )
लम्बनकं - हस्तः । ओघ० १८७ |
लंबणभिक्खा लम्बनैः कवलैर्भिक्षा ओघ० १०४५
लंबणया दवरकेन लम्ब्यन्ते - कीलिकादौ क्रियन्ते। ओघ०
९२
लंबणा - लम्बना:-नङ्गराः । ज्ञाता० १५७।
लंबिओ- कारिता। आव० ४१९ । लंबियगा- लम्बितकाः तरुशाखायां बाहौ बद्धाः । औप० ८७
लंबुत्तर- लम्बोत्तरं कायोत्सर्गे दोषविशेषः आव० ७९८८ लंबूसग लम्बूसक दाम्नामग्रिमभागे मण्डनविशेषः । जीवा. १८९। जम्बू. २४) लम्बूसग दाम्नामयिमभागे प्रागणे लम्बमानो मण्डनविशेषो गोलकाकृतिः । जम्बू, ५० | जीवा० २०६ | लम्बूसगः- दाम्नामग्रिमभागे गोलकाकृति मण्डनविशेषः । जीवा० ३६१। आभरणविशेषरूपः । राज० ३९ दाम्नामग्रिमभागे
आगम - सागर - कोषः ( भाग : - ४)
मण्डनविशेषः । राज० ६४ |
लंभ - कलम्भः । ओघ० २०२१
संभणमच्छ मत्स्यविशेषः । प्रज्ञा० ४४ लम्भनमत्स्यः
मत्स्यविशेषः । जीवा० ३६|
लय लगितः नियोजितः । ज्ञाता० १३३|
लए लवक - वृक्षविशेषः । प्रज्ञा० ३२
लउड- लकुटं-वक्रकाष्ठम् । औप० ४० जीवा० ११७
लकुटः । ज्ञाता० ५९ । लकुटः । प्रश्न० ८, ५८, २१ सम १२६| जम्बू. २६६ |
लउय- वृक्षविशेषः। भग० ८०३ |
लउल लगुड :- विपा. ७१॥ लकुटः । औप० ७१॥ लउलग्गं- लकुटाराम् । जीवा० १०६ । लउसिया- म्लेच्छविशेषः । भग० ४६० लकुसिका-धात्रीविशेषः । ज्ञाता० ३७
- लाति आव• ४१९, ४२१ लज्जह- आददीध्वम् । आव० ४२२ लकुशदेशजा लकुशिकी। जम्बू. १९१| लक्ख छद्मम्। निशी० ८० अ, ३६ आ । लक्खणं- लक्षणं यवमत्स्यादिकम् । सूत्र. ३१८ लक्षणंवस्तुस्वरूपम्। प्रश्नः 391 लक्षणं स्वस्तिकादि जीवा० २७४१ लक्षणं तदन्यव्यावृत्तिस्वरूपम् । प्रज्ञा० ११०| लक्षणं शब्दप्रमाणस्त्रीपुरुषवास्त्वादिलक्षणम्। प्रश्न०
मुनि दीपरत्नसागरजी रचित
[Type text )
१०९| लक्ष्यते तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणम्। स्था० ४९३ लक्षण लक्ष्यते तदन्यव्यवच्छेदेन ज्ञायते येन तत लक्षणं- असाधारणं स्वरूपम् । सूर्य • २५६ लक्ष्यतेऽनेनेतिलक्षणं पदार्थस्वरूपम् । आव० २८१ लक्षणं लिङ्गम्। आचा० ६९| लक्षणं - मानोन्मानादि । स्वरूपम्, नियमः । भग० ११४। लक्षणं-सहजं लक्ष्म। भग० ११९ । लक्षणंस्वस्तिकादि। जम्बू. ११३ सत्त्वादि जम्बु० २२९| लक्ष्यतेऽनेनेति लक्षणं दृष्टान्तः स्था० ४९३ | सहजाये। निशी० ६१ अ । माणादियं लक्खण, अहवा जं सरी-रेण सह उप्पण्णं तं लक्खणं निशी० ८५आ। लक्षणंशुभाशुभसूचकं पुरुषलक्षणादि उत्त० २४५१ रूपम्। उत्त० ५६१। असाधारणं स्वरूपम्। उत्तः ५५६ । लक्षणंशङ्खस्वस्तिकादि । अनुयो० १५७ लक्षणंस्वस्तिकचक्रादि। जाता० ११। लक्षणं स्वरूपम्। सम० १२१ | अन्त० १५, १८
लवखणकार- लक्षणकार-लक्षणवित् । बृह० पृ० ५२ अ लक्खणदोष- लक्ष्यतेऽनेनेति लक्षणं दृष्टान्तस्वद्दोष:साध्यविकलत्वादिः । स्था० ४९३३
अव्याप्तिरतिव्याप्तिर्वा स्था० ४९३॥
लक्खणवंजण- लक्षणं-पुरुषक्षणं शास्त्राभिहितं, मानोन्मानादिकं वा व्यञ्जनं मषतिलकादि। स्था० ३६१ |
लख्खणवंजणगुणोववेआ- लक्षणानि मानादीनि वज्रस्वस्ति-चक्रादीनि वा व्यञ्जनानि तिलकमषादी तेषां गुणाः-मह-र्द्धिप्राप्त्यादयस्तैरुपेताः शकन्ध्वादिदर्शनादुपपेतायुक्ता लक्ष
व्यञ्जनगुणोपेताः । सम• १५७| लक्खणसंवच्छरे- प्रमाणसंवत्सर एव लक्षणानां वक्ष्यमाणस्व-रूपाणां प्रधानतया लक्षणसंवत्सरः । स्था० ३४४ लक्षणेन यथावस्थितेनोपेतः संवत्सरो लक्षणसंवत्सरः। सूर्य० १५३ |
लक्खणा- लक्ष्मणा-अन्तकृद्दशानां पञ्चमवर्गस्य चतुर्यमध्य-यनम् । अन्त०] १५ लक्ष्मणाकृष्णवासुदेवस्य राजी। अन्त० १८| चन्द्रप्रभजिनस्य
माता। सम० १५१ | आव० १६० | लक्खवाणिज्ज लाक्षावाणिज्यं लाक्षाव्यापारः आव०
[139]
"आगम- सागर- कोषः " [४]

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246