Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
लड़ी- लब्धिः शक्तिमात्रम्। आचा० ६७ प्राप्तिः । भग० ८१३ | केवलज्ञानादिलब्धिनिमित्तत्वाल्लब्धिः । अहिंसायाः सप्तविंशतितम नाम प्रश्न० ९९| लब्धिःतत्तदावरणकर्मक्षयोपशमरूपा प्रज्ञा० ३०९
लद्धुं- लब्ध्वा। उत्त॰ १८५| आचा० १२९| लद्वेल्लिआ - लब्धपूर्वा । आव० १७३ ।
आगम- सागर - कोषः ( भाग : - ४ )
लन्द- लन्दः-कालः। बृह० २२९ अ । लपण लपनं- बहवसकृदालपनम्। दशवै० २१६ | लपनश्री घृतशर्कराप्रचुरं पक्वान्नम् । पिण्ड. १३९ | लब्धप्रतिभ- परवाद्युत्तरदानसमर्थः। आचा० २। लब्धि- ज्ञानदर्शनावरणीय क्षयोपशमरूपा यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्ति प्रति व्याप्रियते। आचा० १०४) भावेन्द्रियभेदः । भग०८७ आत्मनोज्ञानादिगुणानां तत्तत्कर्मक्षया दितो लाभः । भग॰ ३५०| श्रोत्रेन्द्रियादिविषयस्तदावरणक्ष-योपशमः । जीवा० १६ |
लब्ध्यक्षरं ऽक्षरोपलम्भस्तत्। आव० २४| लब्ध्यपर्याप्तकाः- ये पर्याप्तका एव सन्तो म्रियन्ते ते लब्ध्य-पर्याप्तकाः । प्रजा० २६ येऽर्याप्तका एव मियन्ते ते जीवा० १०॥
लब्भा- कल्पते। आव० ५३० | उपलभ्येत । ओघ० २२६ । लभ लभते भवत्याभाव्यम्। अध० १५५1 लभियाणवि लब्ध्वाऽपि । उत्त० ४७७ लम्बनोत्क्षेप ईर्यापथप्रतिक्रमणाद्युत्तरकालम् । आव
५७७ ।
लयंत- गृह्णन्। आव० ७२० आददानः । उत्त० ३०४ | लय-लत-अशोकलतादिः जम्बू० १६८१ लता- कम्बा ।
जम्बू० २३५। लयः-तन्त्रीस्वनविशेषः । दशवै० ८८ लवण-लयनं गुहादिकमाश्रयः । सूत्र० ३०१। लयनंशिलामयगृहम् प्रश्न. ५२१ लयनं स्थानं वसतिरूपम् । दशवै॰ २३६। लयनं-गृहम्। जम्बू० ३२१। लयनं
उत्कीर्णपर्वतगृहं गिरिगुहा वा कार्पटिकाद्यावासस्थानं
,
वा अनु० १५९ ।
लयन- गृहा । उत्त० ४९३ | जीवा० २६९ |
लयसम
शृङ्गदार्वाद्यन्तरमयेनाङ्गुलिकोशकेनाहतायास्त न्त्र्याः स्वरप्रकारो लयस्तमनुसरतो गातुर्यद्गेयं तत् ।
मुनि दीपरत्नसागरजी रचित
[Type text )
स्था० ३९६ | तन्त्रीस्वरप्रकारो लयस्तमनुसरता स्वरेण यद् गीयते तत् । अनुयो० १३२१ चउत्थं नहं । निशी.
१अ ।
लयसुसंप्रयुक्त शृङ्गदारुदन्तादिमयो
यो गुलिकोशकस्तेना हतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरद् गेयम् जम्बू० ४०| लया- येषां स्कन्धप्रदेशे विवक्षितोर्ध्वशाखा व्यतिरेकेणान्यत् शाखान्तरं तथाविधं परिस्थूरं न निर्गच्छति सा लता । जीवा० २६ | लता तिर्यक्शाखा । जीवा० १८२ | लता पद्मादिकाः । जम्बू० ४१७ । लतावल्ली। कायोत्सर्गे दोष-विशेषः आव० ७९८१ लतातिर्यक् शाखाप्रसाराभाकत् । जम्बू० २५| लता । सम १२६| सूत्र ३१२२ लता अशोक लतादिः । भग० ३०६ | लता-कम्बा। प्रश्र्न० ५७, १६४ ॥ जं० १४७ | लता - तनुका । औप॰ ९। लता-चम्पकल-तादिः । जीवा० २६| लता - अशोकलतादिः । ज्ञाता० ७८ | लता - कम्बा । ज्ञाता० ८६ | सहकारलतादिः । ज्ञाता० ३३ | ज्ञाता० ६५ | लयाजुद्ध- एकोणषष्ठीका । ज्ञाता० ३८ लयायुद्ध योधयो यथा लता वृक्षमारोहन्ती आमूलमाशिरस्तं ववेष्टि तथा यत्र योधः प्रतियोध शरीरं गाढं निपीड्य भूमो पतति तत् लतायुद्धम् । जम्बू. १३९॥
ललइ- ललति-मनईप्सितं यथाभवति तथा वर्त्तते । जीवा० २०१
ललति मनईप्सितं यथाभवति तथा वर्त्तते। जम्बू० ४६१ ललाट- भालम्। आचा० ३८ \
ललिअ ललितम् आव० १७२१ तलिनः मनोजचेष्टाक लितः। जम्बू० १२५| ललित प्रसन्नता। जम्बू० २५४ | ललितं पाशकादिक्रीडा संप्राप्तकामस्य पञ्चमो भेदः । दशवै० १९४|
अमित्त- ललितमित्रः दत्तवासुदेवपूर्वभवः आव०
१६३ |
ललिइंदिय- ललितेन्द्रियः- गर्भेश्वरः, राजपुत्रादिः । दशवै०
२४९|
ललिइंदिया- आगभाउ ललियाणि जेसिं ते, अच्यंतसुहितत्ति दश १३६॥
ललिए ललितः सुदर्शनबलदेवपूर्वभवः आव० १६३
[142]
*आगम - सागर- कोष" (४)

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246