Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 141
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] ११६| कर्दमो यत्राध्वनि। बृह. १६२ आ। यावन्मात्र लक्तकेन लहतर-लष्टतरः। आव० ३१८ पदो रज्जन्ते तावन्मात्रो यत्र पथि कर्दमः। ब्रह. १६२ लहदंत- अनुत्तरोपपातिकदशानां प्रथमवर्गस्य आ। सप्तममध्यय-नम्। अनुत्त० १। लत्तिका-कशिका। आचा०४१२ अनुत्तरोपपातिकदशानां द्वितीयवर्गस्य लत्तिया- कंसिका। स्था०६३| तृतीयमध्ययनम्। अन्त्त० लष्टदन्तः लत्तियासद्द-पाणिप्रहारशब्दः। स्था०६३। अन्तरद्वीपविशेषः। जीवा० १४४। लट्ठदन्तनामा लद्ध-लब्धः-प्राप्तः, उपनतः। दशवै. ९२। लब्धः-लब्धिअन्तरद्वीपः। प्रज्ञा० ५० विशेषाद् ग्रहणविषयतां गतम्। भग० २२४। लब्धः-उपलद्वदंतदीवे- अन्तरदवीपविशेषः। स्था० २२६। लब्धः। ज्ञाता० ११। लब्धं प्राप्तं-जन्मान्तरे तदुपार्जनालट्ठबाह-शीतलनाथजिनस्य पूर्वभवनाम। सम० १५१| पेक्षया। भग. १५९। लट्ठि- यष्ठिः -दण्डः। औप०६९। यष्टिः । ओघ. १७५ लद्धट्ठ- लब्धः-उपलब्धोऽर्थः-परमार्थरूपो येन स लब्धार्थो लडिग्गाहा- यष्टिग्राहा-काष्ठिका। औप०६९। ज्ञाततत्त्व इति। सूत्र०४०८। ज्ञाता० १०९। लट्ठिया- यष्टिः आत्मप्रमाणा। ओघ. २१७। लद्धहा- लब्धः-प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थो यया लट्ठी- यष्टिः-आत्मप्रमाणाः। ओघ० २१८द्वीपयष्टिः। सा लब्धार्था। सूत्र. २७०। आस्थानमास्था-प्रतिष्ठा सा भग. ३७७। आयप्पमाणा। निशी. १२४ अ। लब्धा यया सा लब्धास्था। सूत्र. २७२लब्धार्थं लडह- ललितम्। प्रश्न०८३। लडहशब्देन गन्त्र्याः अर्थश्रवणात्। भग० १३५ स्वतः। भग० ५४२ पश्चाद्भाग-वर्ति (गृह्यते)। उपा० २२॥ लद्धलक्ख- लब्धलक्षः-अवसरज्ञः। प्रश्न०४६। लब्धलक्षःलडहा- सलवणिमा। जीवा० २७१। जम्बू. १११| अमोघहस्तः। जम्बू० २३२॥ लड्डुक- मोदकः। ओघ०४८ लद्धसद्द- लब्धशब्दः-प्राप्तख्यातिः। प्रश्न०७१। लड्डुग- मोदकः। आव० ३०७ निशी. ११आ। लद्धा- लब्धानि सन्मानादिना। ठापा०४६६। स्था० ४६६। लड्डुगपिय- लड्डुकप्रियः-मोदकप्रियः। पिण्ड० ३३। लब्धा-उपार्जिता जन्मान्तरे। स्था० २४५। भवान्तरे लड्डय- लड्डुकः-मोदकः। आव० ८१४। उपार्जिता। ज्ञाता०२४८ ज्ञाता० १०७ लब्धा लण्हं- मसृणम्। जीवा० १६० प्रज्ञा० ८७ लक्ष्णं उपार्जनतः। ज्ञाता० १३४॥ मसृणम्। सम० १३८१ लद्धावलद्धी- लब्धं-लाभोऽपलब्धिश्चलण्हा- लक्ष्णा-मसृणा। स्था० २३२। मसिणा। निशी. अलाभोऽपरिपूर्णलाभो वा लब्धापब्धिः। भग० १०१। १२४ अ। मसृणा घुटितपटवत्। जम्बू० २०। लद्धि-लब्धयःलता- कम्बा। स्था० २१९। लताः-चम्पकलतादयः, येषां दानलाभभोगोपभोगवीर्यश्रोत्रचक्षुघाणरसनस्कन्धप्रदेशे स्पर्शनाख्याः दश। आचा० ६८ लब्धिः-तदावरणकर्मक्षविवक्षितोर्ध्वगतैकशाखाव्यतिरेकेणान्यच्छाखा-न्तरं योपशमलक्षणा। आव० ३७७। परिस्थूरं न निर्गच्छति ते लता विज्ञेयाः। प्रज्ञा० ३० लद्धिपुलाओ- लब्धिपुलाकः-यस्य देवेन्द्रर्द्धिसदृशा ऋद्धिः, पंक्तिः । निशी. १२८ आ। य शृङ्गनादितकार्ये समुत्पन्ने चक्रवर्तिनमपि लताप्रविभक्तिक- एकविंशतितमो नाट्यविशेषः। जम्बू. सबलवाहनं चूरयितुं समर्थः। उत्त० २५६। ४१७ लदिलियलब्धा- प्राप्। आव० ५०६।। लतावलय- नातिकेरकदल्यादि। उत्त०६९२ लद्धिवीरिए- वीर्यान्तरायक्षयक्षयोपशमतो या वीर्यस्य लत्त- अलत्तोऽलक्तकः। ओघ. २९। अलक्तः लब्धिः सैव तद्धेतृत्वाद्वीर्यं लब्धिवीर्यम्। भग० ९५ अलक्तकः, अलक्तवान्। मार्गः। ओघ. २९। लक्विीरियं-जो पृण संसारी जीवो अपज्जत्तगो ठाणाति लत्तगपह- लत्तकपथः-अलक्तकस्थानं यावत् पदोः । सत्तिसंजुत्तो तस्स तं। निशी० १९ । मुनि दीपरत्नसागरजी रचित [141] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246