Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 219
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] २६३ विलइत-विलगितम्। आव० ३५०। विरुद्धरज्ज- परस्परवणिग्गमनागमनरहितं राज्यम्। विलइय-विलगितः। आव० ३४३। बृह० ८२आ। आचा० ३७७। निशी० १० अ। विलउलीकारक- विटपोल्लककर्ता-विलोकनाकारको वा। विरुद्धरज्जाइक्कमण- विरुद्धनपयोर्यद राज्य प्रश्न.५८ तस्यातिक्रमः-अतिलङ्घनं विरुद्धराज्यातिक्रमः। आव० | विलएत्ति-आरोहयति। आव०४०८। ૮રરા विलओल- (देशी) लुंटाकः। बृह० १०५अ। विरुद्धानुपलम्भानुमान- अनुमानविशेषः। स्था० २६२ | विलओलगा- लुंटागा। निशी० २१ अ। विरुवरुव- विरुपरुपः-नानाप्रकारः। आव० ३६। विरुप-रुपः- विलक्ख-विलक्षः। आव०६९६) विविधस्वभावः। अन्त०१८ विरूपं-बिभत्सं विलक्खीकओ- विलक्षीकृतः। दशवै० ९८१ मनोऽनालादि विविधं वा मन्दादि भेदाद रुपं-स्वरूपं | विलग-विलगं गण्डः। बृह. २९३ अ। येषां ते विरूपरूपः। आचा० २४५ अनेकप्रकारम्। ओघ. | विलग्ग-विलग्नः-आरूढः। आव० ४३७५ १६०१ विलट्ठी- वियष्टिः-आत्मप्रमाणाच्चतुरगुलन्यूना। आघ. विरुवा- विविधरूपा। निशी० ४३। २१७ विरेग-विरेक:-क्षणिकः। उत्त० १२९। विरेगः-विभजनम। | | विलपितशब्द- प्रलापरूपम्। उत्त० ४२५ ओघ०८६ विलम्बित- त्रयोवंशतितमं नाट्यम्। जम्बू.४१७। विरेडिय- विरक्तः । बृह. २०० अ। त्रयोविंशतितमो नाट्यविधिः। जीवा० २४७ विरेयण- विरेचनं-अधोविरेकः। ज्ञाता०१८१। विरेचनं- विलय- वलकः-दीर्घदारुः, वलयः-वलयाकारः। ज्ञाता० विरेकः। आव०६१० विरेचनं-कोष्ठशुद्धिरूपम्। उत्त० १५७ ४१७ विलवणया-अतिसगातिभूमिभूयत्तणेण विवित्त विरेल्लिओ- प्रसारितः-क्षिप्तः। ज्ञाता० २३२ चेतसोणाय फिट्टाणि विविधाणि विलवइ। दशवै. १५ विरेल्लित-विसारितं-वायुना पुनरपुजीकृतं धान्यम्। | विलवमाण- विलपत्-आर्तं जल्पन्। ज्ञाता० १५७। ज्ञाता० स्था० २७७ २४० विरोध- परस्परपरिहारलक्षणः। नन्दी. २१| विलविय- विलपितः आतस्वरूपम्। प्रश्न० १६०| विरोहति- जन्मान्तरोपस्थानतः प्रादुर्भवति। उत्त० ३६१ | विलसिय-विलसितं-नेत्रविकारलक्षणम्। ज्ञाता० १६५ विलंक- शालनकम्। निशी. १४४| बृह. १६५ विलसितं-द्रुतगतिः। जम्बू०४१६| विलंब-विलम्बः-नवमो दक्षिणनिकायेन्द्रः। भग० १५७ | विलाव- विलापः-आतस्वरकरणम्। प्रश्न० २० विलापः विलम्बः-वायुकुमाराणामधिपतिः। प्रज्ञा० ९४| विलम्बं- शब्दविशेषः। प्रश्न. ४९। परिम-न्थरम्। स्था० ३९७ विलास-स्थानासनगमनादीनां श्लिष्टो यो विशेषोऽसौ विलंबति-विलम्बति-धारयति। सूत्र. १५७। विलासः। भग० ४७८ विलासः-नेत्र-विकारः। भग०४७८। विलंबणा-विलंबना-विलम्बनम। ओघ. २३॥ विलासो-नेत्रचेष्टा। ज्ञाता०१३। नेत्रविकारः। ज्ञाता० विलंबना-विडम्बना-निवर्तना। अनयो० १३९। ५७ नेत्रजो विकारः। ज्ञाता० १४४॥ विलासः-नेत्रचेष्टा। विलंबि-यत् सूर्येण परिभज्य मुक्तम्। व्यव० ६१ अ। औप०१३। विलासः-कान्तिः । औप. ५६। विलासःविलंबिअ-विलम्बितं-परिमन्थरम्। अन्यो० १३३। नेत्रविकारः गतिविलासः। भग० ४६९। शृङ्गारः। उत्त० विलंबिय-विलम्बितः। आव. ९५०। ४२९। नेत्रचेष्टा। जम्बू. ११६विलासः-स्त्रीणां विलबी- जं पुण पिट्ठतो सूरगतातो तं तितं विलंबी, सूरस्स चेष्टाविशेषः। जम्बू. ११६। विलासः-नेत्रविकारः। जीवा. पिट्ठतो अणतरं तं विलंबी। निशी. ९९ अ। २७६। विलासः-नेत्रजो रसविशेषः। प्रश्न. १३९। विल-भगः। बृह. २०३ आ। | विलासः-शुभलीला। सूर्य. २९४१ मुनि दीपरत्नसागरजी रचित [219] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246