Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
। भग० १२०| वेहाणसं-वैहायसमरणं, त्रयोदशममरणम्। | पताकाविशेषः। जम्बू. २६३। उत्त. २३०| वेदोपयोगेन जनरहिते
वैडूर्य- रत्नविशेषः। आव० २५९। जीवा० २३॥ वैडूर्यःहस्तकरमादिकरणेन संयमे भेदो भवति। स्था० ३३१| जम्बूमहाहिमवति कूटम्। स्था०७२। ज्ञाता० २०२। उद्बन्धनम्। बृह० १४४ अ। बेहानसं- वैताली-समुद्रतीरम्। प्रज्ञा० ३३०/ उद्बन्धनम्। आव० २६०
वैदिक- वेदाश्रितः। स्था० १५१। मूढः। ओघ० २२२ वेहाणसम-वैहायसः। स्था० ३३१|
वैभार-पर्वतविशेषः। जम्बू० १६८1 वेहाणसमरण-विहायसि-व्योम्नि भवं वैहायसं विहायो | वैयावृत्त्योपसम्पत्- | आव० २७१। भवत्वं च तस्य वृक्षशाखादयवद्धत्वे सति भावात्। वैरस्वामी- मुनिः। सूत्र०७२। कामानभिलाषुकः। सूत्र० मरणस्य त्रयोदशमो भेदः। सम० ३४।
१८४। त्रिवर्षप्रव्रजितो मुनिः। भग० ५८६। वैक्रियादिलवेहाणसिय-विहायसि-आकाशे तरुशाखादावात्मन ब्धिमान्। भग०६५४। वैरिस्वामी-उत्सारकल्पिकः। ब्रह. उल्लम्बनेन यन्मरणं भवति तदवैहायसं तदस्ति येषां १२२ अ। वैरस्वामी-रथावर्ते अनशनकारक-। आचा. ते। औप. ८८
४१९| वेहायस-वेहायसं उद्ध्वंलंबनम्। व्यव० २२३ आ। वैरा- शाखाविशेषः। आचा०८१| वेहारियवाअओ-विहारिकवातकः-यथार्ह वैहारिकः। उत्त. वैरिक-जातिनिबद्धवैरोपपेतः। जम्बू. १२३। १३९
वैशाख- योधस्थानम्। आचा० ८९। योधानां स्थानम्। वेहारुअ-जल्लेण मइलिय अगं दीसति चोलपट्टो य जहा स्था० ३१ वैशाख-यत्र पाणी अभ्यन्तरतः कृत्वा सव्वेसिं एगं पादं दीसति तेण कारणेण ते धुवं वेहारुआ समश्रेण्या व्यवस्थापयति, अग्रिमतलौ बहिर्भूतौ कार्यों, इत्यर्थः। निशी. १०८ आ।
तत्स्थानम्। उत्त० २०५४ वेहास-अन्तरालः। सूत्र. ५६। भग० १७३। विहायः- वैशाखस्थान-कटिस्थकरयुग्मपुरुषाकारः। प्रज्ञा. २७३।
आकाशः। भग०६२७। वैहायसम्। उत्त० २३४| निशी वैशिकादिक-स्त्रीस्वभावाविर्भावकं शास्त्रम्। सूत्र० ११२। ११९ आ। अनुत्तरोपपातिकदशानां प्रथमवर्गस्य नवम- वैश्रमण-कूटविशेषः। स्था०७१। मध्ययनम्। अनुत्त०१।
वैश्रसिकः-सन्ध्याभरागादिः। आव० ३८७ वेहिम- दैधिकं-पेशीसम्पादनेन-द्वैधीभावकरणयोग्यम् | वोक्कते- यद् ज्वालाः पिठरकर्णाभ्यामूर्ध्वमपि गच्छति । दशवै० २१९।
स व्युत्क्रान्तः। पिण्ड० १५२| वेहिय-दवैधिकं-पेशीसम्पादनेन दवैधीभावकरणयोग्यम् वोक्कसिज्जमाण- व्यवकृष्यमाणः अपकर्ष गच्छन्। | आचा० ३९१।
भग. २२९। व्यवकृष्यमाणं-हीयमानम्। भग० ८८1 वैकटिका-सुरागन्धा। व्यव० १७४ आ।
वोक्काण- म्लेच्छविशेषः। प्रज्ञा० ५५० वैक्रियबन्धन-द्वितीयबन्धनम्। प्रज्ञा० ४७०
वोगडा- व्याकृता या प्रकटाएँ भाषा। प्रज्ञा० २५६) वैक्रियसंघात-द्वितीयसन्घातः। प्रज्ञा० ४७००
वोगसित्ता- व्यवकलस्य। आव० २५६। वैक्रियसमुद्घात- वैक्रिये प्रारभ्यमानो समुद्घातः। जीवा. | वोच्छिज्जंतग- व्यच्छेत्स्यति। आव. ३०३। १७
वोच्छिण्ण- व्यछिन्न-व्यवच्छिन्नम्। भग० १००। वैजयन्त-जम्बूजगत्यां द्वितीयं द्वारम्। सम० ८८1 व्यवच्छिन्न-विभक्तममिलिताक्षरम्। व्यव० २० अ। वैजयन्ति- पताकाविशेषः। सम० १३९।
पृथक् स्थापितम्। निशी० ७९ । वैजयन्तिक-यस्मिन् दिवसे यद्वाह्यते
वोच्छित्तिणयट्ठया- व्यवच्छित्तिप्रधानो यो नयस्तस्य तत्संगतिकमभिधीयते इतरत् वैजयन्तिकम्। बृह. योऽर्थः-पर्यायलक्षणस्तस्य भावः सा १०६ आ।
व्यवच्छित्तिनयार्थता। भग० ३०२। वैजयन्ती- पार्श्वतो लघुपताका व्ययुक्ता
वोच्छित्तिनय- व्यवच्छित्तिनयः
मुनि दीपरत्नसागरजी रचित
[243]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 241 242 243 244 245 246