Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
८२
वेसमणकूड- वक्षस्कारपर्वतः। स्था० ३२६। वैश्रमण- भगवान्महावीरः। भग० ५५८। वैशाली। आव० २१४। लोकपालकूटम्। जम्बू० २९६। वैश्रमणकूटो नाम वक्ष- | वेसालीमुह-विशालमुखः। आव० २०८। स्काराद्रिः। जम्बू. ३५२ वैश्रमणलोकपालनिवासभूतं वेसालीय-विशालाः-शिष्याः तीर्थयशः प्रभृतयो वा गुणा कूटं वैश्रमणकूटम्। जम्बू०७७
विद्यन्ते यस्येति विशालिकः, विशालेभ्यःवेसमणदत्तो- वैश्रमणदत्तः-रोहीटकनगरनृपतिः। विपा० उक्तस्वरूपेभ्यः हित इति हितार्थे ठन्प्रत्ययः, ततः
विशालीयः विशालिकः। उत्त० २७० वेसमणदेवकाइय-वैश्रमणदेवताकायिकः। भग. १९९। | वेसावाडय-वैश्यापाटकः। आव. २१३॥ वेसमणभद्द-वैश्रमणभद्रः-अनगारविशेषः। विपा. ९५ वेसासिय-विश्वासनीयः। ज्ञाता०१४। विश्वासनीयः। वेसमणमह-देवविशेषमहोत्सवः। ज्ञाता०२९।
विपा०४२ वैश्रमणमहः
वेसाह- वैशाखं-पाणी अभ्यन्तराभिमुखे कृत्वा समश्रेण्या उत्तरदिग्लोकपालस्यप्रतिनियतदिवसभावी उत्सवः। करोति अग्निमनले च बहिर्मुखे ततो युध्यते तत् जीवा. २८१।
वैशाखम्। व्यव० ४६ आ। वेसर-वेसरः। प्रश्न
वेसिताकरंडत-वैष्याकरण्डकःवेसवार-रसवतीसम्बन्धिनीसामग्री। पिण्ड०७१। निशी. | जतुपुरितस्वर्णाभणादिस्था-नम्। स्था० २७२। १८५अ। उत्त ३६०
वेसिय-वैश्यः-वणिम्। आचा० ३२७। केवलरजोहरणादिवेवेससामंत- वेश्यसामन्तं-गणिकागृहसमीपम्। दशवै. षाल्लब्धमुत्पादनादिदोषरहितम्। आचा० ३३१। वैषिकं१६५
केवलवेषावाप्तं, धात्रीदूतनिमित्तादिपिण्डदोषरहितम्। वेसा-अनिष्टा। बृह. २३८ अ। वेषो-नेपथ्यम्। ज्ञाता० आचा० ३३६। वैशिकः-वणिग् माया प्रधानः, १३
कलोपजीवी। सूत्र. १७७। व्येषितंवेसागार- वेश्यागारं-वैश्याभवनम्। ज्ञाता०७९।
ग्रहणैषणाग्रासैषणाविशोधितम्। वेषः-मनि-नेपथ्यं स वेसाणर- वैश्वानरः-श्राद्धः। आव० ३९१|
हेतुर्लाभे यस्य तदवैषिकम्। भग. २९३| निशी. १४० वेसाणरवीही- शुक्रमहाग्रस्थ दशमी वीथी। स्था० ४६८। आ। वेसाणितदीव- अन्तरदवीपविशेषः। स्था० २२५)
वेसियाथेरी-वेश्यास्थविरा। आव. २१३। वेसाणिता- वेश्यानितद्विपे मन्ष्यः । स्था० २२५५ | वेस्स- वेष्यं-वेसोचितम्। सूर्य. २९२। द्वेष्यः। आव० वेसाणिय-वैषाणिकः अन्तरदवीपविशेषः। जीवा० १४४। वेसाणिया-वैषाणिकनामा अन्तरदवीपः। प्रज्ञा० ५० वेह-वेधः-धर्मानवेद्यः, वेधः-वस्त्रवेधः-द्युतविशेषः। वेसायण- वैश्यायनः-बालतपस्वी। आव० २१२।
सूत्र० १८१। बेधः-अनुशयः। प्रश्न० ४३॥ वेधः वेसाला-विशालाः-शिष्याः-तीर्थयशः प्रभृतयो वा गुणाः। कीलिकादिभिः-नासिकादिवेधनम्। आव० ५८८ वेधःउत्त०२७०
भक्षणम्। ओघ० १२६। वेसालि-विशालानगरी। आव २२११
वेहम्मोवणीए-वैधय॒णोपनीतं वै धोपनीतम्। वेसालिओ-वैशालिकः। आव०६७६)
अनुयो० २२७। वेसालिए- गोशालकचरित्रे नगरम्। भग०६७५ | वेहल्ल-अनुत्तरोपपातिकदशानां तृतीयवर्गस्य वेसालिय-वैशालिकः-विशालः-सम्द्रस्तत्र भवं-विशाला- दशममध्ययनम्। अनुत्त० २। अनुत्तरोपपातिकदशानां ख्यविशिष्टजात्युद्भवा वा विशाला एव वा वैशालिकः- प्रथमवर्गस्याष्टममध्य-यनम्। अनुत्त०१। बृह-च्छरीर इति। सूत्र०४१
वेहाणस-विहायसि-नभसि भवं वैहायसं प्राकतत्वेन वेसाली-वैशाली-चेटकराज्ञो राजधानी। भग. ३१६) वेहाण-सम्। स्था० ९३। विहायसि-आकाशे भवं वैशाली-नगरी यत्र वरूणो वसति। भग० ३२०। वैशालिको | वृक्षशाखायुद्ब-न्धनेन यत्तन्निरुक्तिवशाद्वैहासनम्
४२०
मनि दीपरत्नसागरजी रचित
[242]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 240 241 242 243 244 245 246