Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
विकालः। आव. ९५। विकाले-वेलायां परिसमाप्तं वैका- | १५१ अ। लिकम, विकाले पठ्यते इति वैकालिकम्, विकालेन वेरग्गपडिओ- वैराग्यपतितः-प्राप्तवैराग्यः। दशवै० ९५ निर्वृत्त वा। दशवै० ३। विकालः। आव०६६९।
वेरग्गित-विरागो अग्गं जस्स विगतरागो वा। निशी. वैकालिकम्। आव० ६९०। वेलातटः। ज्ञाता० २२५१
२५॥ वेयालियवक्क-विचारितवाक्यम्। आव० ७७३। वेरज्ज-यत्र राज्ये पूर्वपुरुषपरम्परागतं वैरं तद् वैराज्यम् वेयाली-वैतालिः-नियताक्षरप्रतिबद्धा विद्या, या
। न पूर्वपुरुषपरम्परागतं परं सम्प्रति ययो राज्ययो वैरं कतिभिर्ज-पैर्दण्डमत्थापयति। सूत्र. ३१९| वैतालिकी । जातम्। परकीयग्रामनगरदाहादीनि कुर्वन् यत्र वीणा। जीवा. १९३|
राजादिर्वैर-विरोधं रज्यते। वेयालीय-वैतालिक-सूत्रकृताङ्गस्य द्वितीयमध्ययनम्। आमात्यादिप्रधानपुरुषसमूहरूपं रज्येणंति। विवक्षि-तेन उत्त०६१४। वैतालिकं, सूत्रकृताङ्गाद्यश्रुतस्कन्धे राज्ञा सह विरज्यते। विरक्ति भवति। विगतराजकम्। द्वितीयममध्यय-नम्। आव०६५१|
बह. ८१आ। एव करेंतो वेरुप्पायणे रज्जति एवं वा, वेयावच्च- व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यं
सव्वे-सरा विरज्जति भृत्याः, जस्स संपदं राइणो वेरं भक्तादिभिरु-पष्टम्भः। स्था० १५५ व्यावृतस्य
जातं तं वेरज्ज। जत्थ रज्जे पव्वतरिसपरंपरागयं शुभव्यापारवतो भावः कर्म वा वैयावृत्त्य
वेरमत्थितं भनत्ति। विगतो रायामतो पविसतो वा। भक्तादिभिर्धर्मोपग्रहकारिवस्तुभिरुपग्रह
निशी. १०, ११। परचक्रकृतोपद्रवं दायादविग्रहयुतं वा करणमाचार्यवैयावृत्त्यं तत्कुर्वाणः विदधत्। स्था० २९९। राज्यम्। बृह. ८२। वैयावृत्यं-भक्तपानादिभिरुपष्टम्भः। भग. ९२२॥ वेरडिय-विरेचितः-विभक्तिकृतः। व्यव० ३४१ अ। वैयावृत्त्यं-व्यावृतकर्मरूपमुपष्टम्भनमिति। प्रश्न. वेरत्तिय-वैरात्रिकं-तृतीयं कालम्। उत्त० ५३९। २२६। व्यावृत्तभावो वैयावृत्त्यम्। आव० ११९। वेरनिज्जायण- वैरनिर्यातनम्। आव० ६९२। वैयावृत्त्यः। पञ्चदशमं स्थानकम्। ज्ञाता० १२२॥ वेरमण-विरमण-सम्यग्ज्ञानश्रद्धानपूर्वकं निर्वतनम्। वैयावृत्त्यं-उचिताहारादिसम्पादनम्। उत्त०६०९। स्था० २९०। विरमणं-रागादिविरतिप्रकारः। ज्ञाता० १३४॥ वेयावत्त-चैत्यविशेषः। आचा० ४२४।
मनोनिवृत्तिम्। उपा० ३०| मनसो निवृत्तिः। औप० ८३। वेयावडिय-वैयावृत्य-प्रत्यनिकप्रतिघातरूपम्। उत्त. विरमणं-सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निर्वतनम्। ३६८ वैयावृत्त्यम्। भग० २१९। आदरकरणम्। दशवै. दशवै० १४४। विरमणं-औचित्येन रागादिनिवृत्तिः। १६३। ज्ञाता० ११२
भग० १३६। विरमणं-सामान्येन रागादिविरतिः। भग. वेर-वैरं-वैरहेतृत्वात्। अब्रह्मणो द्वाविंशतितमं नाम। ३२३ प्रश्न० ६६। वैर-अनुशयानुबन्धः । प्रश्न० ९९, १२०। वैरं- | वेरसेण-वज्रसेनः-पुण्डरीकिण्यां राजा। आव० ११७ परस्प-रानुशयः। प्रश्न. १३६। वैरः-वज्रः। आव० १२३। वेरस्स-वैरस्यम्। जीवा० २४५। वैरं-वधः पापं वा। भग. ९३। वैरं-कर्मजीववधजनितं वा। | वेरिय- वैरिणः-सानुबन्धशत्रुभावः। ज्ञाता० ८७। ओघ. १९५१ वैरं-परस्परमसहनतया हिंस्यहिंसकभावा- वेरी-वैरी-जातिनिबद्धवैरोपेतः। जीवा० २८० ध्यवसायः। जीवा० २८३। वैरः-कर्मः-जीववधजनितम्। वेरुलिए- पृथिवीभेदः। आचा० २९। वैडूर्यः-मणिभेदः।
ओघ. १९५। अभिमानसमत्थोऽमर्षावेशः-परापकाराध्य- उत्त० ६८९। वैडूर्यकाण्ड-तृतीयं वैडूर्याणां विशिष्टो वसायो वैरम्। आचा. १५५१ वैरं-प्रदवेषः। उत्त. २६५ भूभागः। जीवा० ८९। वैडूर्यः। प्रज्ञा० २७।। वैरं-वजं, कर्म विरोधलक्षणं वा वैरं तत्। सूत्र. ३७४। | वेरुलिय- वैडूर्य-रत्नविशेषः। प्रश्न० १३४। वैडूर्यः-मणिवैरम्। आव० ९८१
विशेषः। आव० ५२१। वैडूर्यः-रत्नविशेषः। ज्ञाता० ३१| वेरग्ग-वैराग्यं-कषायनिग्रहः। औप० ४८ वैराग्यं- वेलंधर- वेलां-शिखोपरिजलं शिखां च अर्वाक् पतन्ती रागनिग्र-हणम्पलक्षणमेतत् दवेषनिग्रहणं च। व्यव. धरति धारयतीति वेलन्धरः। जीवा० ३०९।
मुनि दीपरत्नसागरजी रचित
[240]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246