Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 239
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] वैभारगिरिगुहा- वैभारगिरिगुफा-यत्र चतुर्मुनिभिः कर्मणोऽनुभवः। भग० १८२। वेदना-सुखदुःखरूपं वेदनं शीतपरीष-होढः। उत्त० ८९। वा संवेदनम्। भग० ३१२। वेतन-मूल्यम्। ज्ञाता० १५० वेभारपव्वय-पर्वतविशेषः। ज्ञाता० १७८। वेयणासमुग्घाए-वेदनायाः समुद्घातोः वेभारपव्वयकडग-वैभारपर्वतकटकम्। उत्त०२५१ वेदनासमुद्घातः। जीवा० १६) वेमनस्स-वैमनस्यं दैन्यम्। प्रश्न.५ वेयणाखंध- वेदनाष्कन्धः-सुखं दुःखं सुखदुःखेति त्रिविधवेमाणिआ-वैमानिकाः-विविधं मन्यन्ते-उपभूज्यन्ते वेदनास्वभावः। प्रश्न. ३१| सुखा दुःखा अदुःखसुखा पुण्य-वद्भिर्जीवैरिति विमानानि तेषु भवाः वैमानिकाः। चेति वेदना वेदनाष्कन्धः । सूत्र. २५ प्रज्ञा०६९। वेयणापय-प्रज्ञापनायां पञ्चविंशत्तमं पदम्। भग०४९७) वेमाद्यन्यद्रव्यकारण-तन्त्वादैविपरीतं कारणम्। आव० वेयणासय-वेदनाशतं-अपरिमिताः वेदनाः। जीवा० १३० ર૭૮\ वेयरणि-वैतरणि-नरके नदीविशेषः। प्रश्न. २०| वैतरणिवेमाया-विमात्रा-विविधमात्रा। भग० १८४| विषमा नरकनदी। आव०६५११ वैतरणी-नरके विविधा वा मात्रा-कालविभागो विमात्रा। भग० २९। त्रयोदशमपरमाधा-र्मिकः। आव०६५० विमात्रा-विविधमात्रा। भग० २५२ विमात्रा-विविधा वेयरणी-वैतरणिः त्रयोदशपरमाधार्मिकः। उत्त०६१४| मात्रा। भग० २८६। विषमा मात्रा विमात्रा वैतरणी-क्षारोष्णरूधिराकारजलवाहिनी नदी। सूत्र अनियतविरहकालप्रमाणेति। प्रज्ञा. २२११ १२९ वेयंत-विदन्-जानानः। उत्त० १२३। वेयणाऽहियासणया- वेदनाभिसहनता, षड़ वेय-वेदनं-वेदः विपाकः तत्तत्कर्मफलानुभवः। उत्त० । विंशतितमोऽनगार-गणः। आव० ६६० २०९। वेद्यतऽनेनेति वेदः-श्रुतज्ञानम्। दशवै. २५६ | वेयवी- वेदवित्-तीर्थकरः वेदविद्वा-आगमविद् वेद्यते-जीवा-दिस्वरूपं अनेनेति वेदः-आचाराद्यागमः। गणधरचतुर्द-शपूर्वविदवेति। आचा० २१७। आचा० १५४१ वेयवेयए- वेदवेदकः-कां प्रकृतिं वेद्यमानः कति वेयइ-व्येजते-विविधं कम्पते। भग० १८३। प्रकृतिर्वेदयति इत्यर्थप्रतिपादकं प्रज्ञापनायाः वेयछिया-उक्कच्छियं प्रति विपरीते। निशी० १८० सप्तविंशतितमं पदम्। प्रज्ञा०६। वेयड्ढ-वैताढ्यः-पर्वतविशेषः। आव० ११६। वेयसि-वेदेन-हेतुनाऽस्यति-अशभानि कर्माणि क्षीपतीति वेयड्ढगिरि- पर्वतविशेषः। ज्ञाता० १००| निशी. ३४८१ | निरुक्तविधिना वेदसो-योगः। उत्त० ५२५१ वेयड्ढगिरिकुमार-वैताढ्यगिरिकुमारः। आव० १५०| वेया-वेदाः-आगमाः ऋग्वेदादयो वा। औप० ३३ वेयण- वेदनं-अनुभवनम्। भग० ५३। वेदनं वेयारणा- विचारणा-प्रतारणम्। आव०६१६। शुभाशुभकर्मवे-दना पीडा वा। भग० १०४। वेतनं-मूल्यम् वेयारणिया-विदारणं विचारणं वितारणं वा । औप०१४। वेदनम्। दशवै. २७४१ वेदनं स्वार्थिकप्रत्य-योपादानात् वैदारिणीत्यादिवाच्यम्। क्षुद्रवेदनोपशमनम्। पिण्ड० १७६| वेदनं-क्षुदवेदना। जीवाज्ञापनी जीवा-नायनी। अजीवाऽऽज्ञापनी ओघ. १८९। वेतनं मूल्यम्। उपा० ४० अजीवानायनी। स्था०४३। वेयणकाल- वेतनकालः। आव० ४२४। वेयारिया-विप्रतारिता। बृह. २४७ अ। वेयणभत-वेदना-पीडा-तद्भयं वेदनाभयम्। आव० ३८९।। वेयाल-वेतालः-विकृतपिशाचः। प्रश्न० ५२। सुवर्णसिद्धौ वेयणय-वेतनकं-मूल्यम्। आव० ७३३॥ वैतालः-व्यन्तरविशेषः। आव०४५२ वेयणा-वेदगा, प्रज्ञापनायाः पञ्चत्रिंशत्तमं पदम्। प्रज्ञा० | वेयालि-वैताली। अन्त०१५ ६। वेदना-स्वस्वाबाधाकालक्षयाद्दयप्राप्तस्य उदीरणा | वेयालिए- वैक्रियः। सूत्र. १३९। सूत्रकृतांगे द्वितीयमध्यकरणेन वा उदयम्पनीतस्य कर्मणः उपभोगः। प्रज्ञा० यनम्। सम० ३११ २९२१ वेदना-कर्मानुभवलक्षणा। सत्र. ३७९। वेदना- वेयालिय-वैतालियं-छन्दोविशेषरूपं वृत्तम्। सूत्र. ५३| मुनि दीपरत्नसागरजी रचित [239] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246