Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 238
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] जम्बू० ३५६ मेहनं वृषणदवयं च शूस्यते यस्य। बृह. १०० अ। वेणुपलासिय-वंशात्मिका लक्ष्णत्वक् काष्ठिका। सूत्र० वेदणय-वेतनकम्। बृह. २१७ आ। ११७ वेदन-गमनम्। स्था० ३४८ अनुभवः। स्था० १०१। वेणुयाणुजात-वेणुः-वंशस्तदनुजातः-तत्सदृशो योगो अनुभव उदय इत्यर्थः। स्था०४१७ अनुक्रमोदितस्योदीवेणु-कानुजातः। सूर्य० २३३। रणोदीरितस्य वा कर्मणोऽनुभवः। भग० ५१२। वेणुसिलागिगी- वेणुः-वंशस्तस्य शलाका ताभिर्निर्वृत्ता स्थितिक्ष-यादुदयप्राप्तस्य कर्मण उदीरणाकरणेन वेणु-शलाकिकी-वेणुशलाकामयी सम्मानी। राज० २३। | वोदयभावमुपनीत-स्यानुभवनं वेदनम्। स्था० १९५ वंश-शलाकानिवृत्ता सम्मार्जनी वेणुशलाकिकी। । वेदना-उदय विपाकः। स्था० ५८१ दुःखासिका। स्था. जम्बू० ३८८१ १८११ वेणेमाणी-दोहलं विनयन्ती। ज्ञाता० ३३। वेदपुरिसं- वेदः-पुरुषवेदः तदनुभवनप्रधानः। पुरुषो-वेदवेण्णतउ-णगरविसेसो। निशी. १०२ आ। पुरुष। स्था० ११३॥ वेतंत-व्येजमान-विशेषेण कम्पमानम्। स्था० ३८५ वेदमूढो- भयमूढः। निशी० ४२ आ। वेतरणी-वैतरणी-नरके नदी। उत्त०४७६। वैतरणिः- वेदयिता- विज्ञः। भग० १०२ कृष्णवासुदेवस्य वैद्यो भव्यः। आव० ३४७) वेदस-यागः। उत्त० ५२५ वेतिता-वेदिका-मुण्डप्रकारलक्षणा। स्था० १४६। वेदसा-प्रमाणाबाधितत्त्वलक्षणं ज्ञानम्। भग० ३२५ वेतियं-वेदितं-अनुभूतस्वरूपम्। भग० १८४। वेदिः- वेदा- यज्ञो-अध्वरः। उत्त. ५२५१ वितर्दिका। वेदिका। प्रश्न. ८१ वेदावेउ-वेदे-वेदने कर्मप्रकृतेः एकस्याः वेदोवेतिया- षष्ठी प्रमादप्रत्यपेक्षणा। स्था० ३६१। वेदनमन्यासां प्रकृतिनां यत्रोद्देशकेऽभिधीयते स वेतुलिय-नास्तित्वादी। निशी. १० अ। वेदावेदः। भग०७०२ वेत्त- वेत्रम्। सूत्र० ३१२। वेत्रम्। प्रज्ञा० २६६। वेत्रः। वेदिकादि-वधूपरादिकं तत्स्थानम्। आचा०४१३। जलवंशः। प्रश्न. ५७ निशी. १२११ अ। वेत्रः-जलवंशः। | वेदिवढेइ-वेदिकां-देवार्चनस्थानं वर्द्धनी-बहकारिका तां प्रश्न. ५७। वेत्रः-जलवंशः। जम्ब० १४७। वेत्रलता- प्रयुक्त इति वर्द्धयति-प्रमार्जयतीत्यर्थः। भग. ५२० जलवंशकम्बा। भग० ३९८ वेत्रः-पर्वगविशेषः। प्रज्ञा० वेदितवन्तः- अनभवन्तः। स्था० १७९| वेदिय-वेदितम्। भग० १८५ वेत्तग्ग-वेत्राग्रम्। आचा० ३४९। वेदिस- वैदिश-विदिशा समीपं नगरम्। अन्यो० १४९। वेत्तदण्ड- वेत्रदण्डः। प्रश्न. ५८ दशवै. २४८। वेद-विवारं-यदा अपरस्यां दिशां गच्छति तदा तत् वेत्तपीढग-वेत्तासणगं| निशी० ६२ आ। विद्वारं-विगतद्वारम्। व्यव० ६अ। वेद-बन्धः-वेदबन्धकः। प्रज्ञा०६। वेदयते-अनुभवतीति- | वेदेति- वेदयति अनुभवति, देशेन हस्तादिना अवयवेन वेदस्तस्य बन्धः एव, कति प्रकृत्तिर्वेदयमानस्य कति सर्वेण सर्वावयवैराहारसत्कान् परिणमित्तपुद्गलान् प्रकृतीनां बन्धो भवन्तीति तन्निरूपकं प्रज्ञापनायाः । इष्टानिष्टपरि-णामतः। स्था० ६२ षवि-शतितमं पदम्। प्रज्ञा० ६। वेदः-वेदेषु चतुर्यु वेधः- यज्ञः-अध्वरः वेषः मखः वेदः वितथः। उत्त० ५२५१ साङ्गोपाङ्गेषु नास्त्याचामाम्लं द्वितीयः कुडङ्गः वेधः-वेधकालः। दशवै० २५३। वेधः-कुन्तादिना शस्त्रेण शास्त्रम्। आव० ८५६। सिद्धान्तः। उत्त० ४१४१ भेदनम्। सम० १२६। समस्तदर्शनिनां सिद्धान्तः। व्यव० १६९ आ। वेधनक-शस्त्रविशेषः। अनयो० २२३॥ वेदक- वेयति-निर्जरयति-उपभजतीति-वेदकः। दशवै. | वेभार-वैभारः-एतन्नामा राजगृहनगरे क्रीडापर्वतः। भग० १४१॥ वैभारः-क्रीडापर्वतः। भग० ३०६। वेदकुंभी- यस्योत्कटमोहतया प्रतिसेवनमलभमानस्य वेभारगिरि-वैभाराभिधानः गिरिः। ज्ञाता० २५४ ३३ पा ७० मुनि दीपरत्नसागरजी रचित [238] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246