Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
उपकरणभेदः। आचा०६० सामान्यतो वातोपकरणम्।। व्याधः- लुब्धकः। प्रश्न.१५ वागरिकः। ओघ. २२३॥ जम्बू.४११। व्यजनं-तालवृन्तम्। दशवै०१५४
व्यापार- व्यापारः-उपयोगः। दशवै० ८६ व्यञ्जकः-कारको हेतुर्वा। आव० ५९७
व्यापारोपेक्षा- उपेक्षायाः प्रथमो भेदः। स्था० ३५३ व्यञ्जन- व्यज्यतेऽनोनार्थः प्रदीपेनेव घट इति व्यञ्जनं। | व्याप्त-तिर्यग्बाहदवयप्रसारणप्रमाणः। जीवा. १८७ उपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसंघातो वा। आव. तिर्यग्बाहुद्वयप्रसारणप्रमाणः। जम्बू. २९। १०||
व्यायामिका- तृतीया नृत्यकला। सम०८४ व्यञ्जनाक्षर- व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यावहारिकमुद्धारपल्योपम- यावता कालेन योजनायामव्यञ्जनम्। व्यञ्जनं च तदक्षरं चेति व्यञ्जनाक्षरम्।। विष्कम्भोच्चत्वः पल्यो आव० २४१
मुण्डनानन्तरमेकादिसप्तान्ताहोरा-त्रप्ररूढानां व्यञ्जनावग्रह- व्यञ्जनेन-उपकरणेन्द्रियेण
वालाग्राणां भृतः प्रति समयं वालाग्रोद्धारे सति निर्लेपो शब्दादिपरिणतद्र-व्याणां च व्यञ्जनानामवग्रहः। आव. भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते।
स्था० ९१ व्यतिपातिकभद्र- यक्षे भेदविशेषः। प्रज्ञा०७०
व्यावृत- कुलादिकार्येषुः व्यापारवान्। उत्त० ५९० व्यतिरिष्ट- अदात्। नन्दी०६१।
व्यासः-विष्कम्भः। जम्बू. १९| व्यत्कर्षयिष्यामि-दीर्घ वा सत खण्डापनयनतो व्युत्क्रमण- निष्क्रमणम्। नन्दी० १०२। व्यक्तर्षयि-ष्यामि। आचा० २४४।
व्युत्क्रान्ति- उत्त्पत्तिः। नन्दी. १०३ व्यथित- पीडितः-भीतः। आचा० ३५
व्युत्क्रान्तिपद-प्रज्ञापनायां पदम्। जीवा० १३४। व्यपलाप- निह्नवः। आव. ५८०
व्युपरतक्रियाऽप्रतिपाती- प्रधानशक्लध्यानभेदः। आव. व्यवच्छिन्नक्रिय- शैलेश्यवस्थायां ध्यानम्। प्रज्ञा०६०९। | ६०३ व्यवसायसभा-विमानभाविनी सभा० प्रश्न.१३५) व्यूतं- चेच्चम्। जम्बू. ५५ व्यवस्था- संस्थितिः। सूर्य०६। समाचारः। स्था० ५१५। व्रतेश्वरयाग- यणविशेषः। सूत्र०४०२। नन्दी० १५०। मर्यादा। नन्दी०४९।
व्रीयुदक- तुषोदकम्। स्था० १४७ व्यवहार- व्यवहारः-लौकिकप्रवृत्तिरूपः। अन्यो० १८१
-x-x-x-xनन्दी० १५४, १५५, १५८। व्यवहारः-विवादः। बृह. २७८१ | । इति चतुर्थ: विभागः समाप्तः | व्यवह्रियते- अपलप्यते। स्था० ३९१। व्याक्षिप्त- हलकुलिशवृक्षच्छेदादिव्यग्रः। ओघ० २३ व्याख्याङ्ग-द्वारं उपायः। आचा० ८२ व्याख्यान-सूत्रार्थकथना। आव. २६५। व्याख्यानविधि- शिष्याचार्यपरीक्षाविधानम्। आव०८६|
आचार्यशिष्यदोषगुणकथनलक्षणः। आव० १०४। व्याघात-संहरणम्। नन्दी०११४ स्था० ९५ व्याघातकाल-परस्परेण वैदिशिकैर्वा स्तम्भैर्वा सह निर्गच्छतः प्रतिशतो वा कालः श्राद्धाकादौ य आचार्यः धर्मकथां करोति। आव. २२१। व्याघातवत्- पादपोपगमनस्य प्रथमो भेदः।
यत्सिंहायुपद्रव्य-व्याघाते सति क्रियते। दशवै. २६) व्याज- मिषम्। ओघ. ५१ व्याजम्। ओघ ।
मुनि दीपरत्नसागरजी रचित
[245]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 243 244 245 246