Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 244
________________ [Type text] व्यवच्छित्तिप्रतिपादनपरो नयः पर्यायास्तिकनयः । नन्दी. १९५ वोच्छिन्नघर व्यवच्छिन्नगृहं असंबद्ध उपाश्रयः । व्यव १८६ अ वोऋच्छन्नसंसार व्युच्छिन्नसंसार:त्रुटितचतुर्गतिगमनानु-बन्धः । भग० १११। वोच्छेय- व्यवच्छेदः - पानोत्तरकालम् । जीवा० ३५१ | वोज्झ- बाह्यं-दूरापनेयं श्लक्ष्णतरम्। जम्बू० २७५ वोज्झिहि वक्ष्यति वहमानं भविष्यति। बृह० १६अ। वोण तृणकाष्ठहारादिकमधमकर्म सूत्र- ३२५| वाण व्यवदानं पूर्वकृतकर्मवनलवनं कर्मकचवरशोधनं वा। स्था० १५७। व्यवदानं पूर्वकृतकर्मवनगहनस्य लबनं प्राक्कृतकर्मकचवरशोधनं वा भग० १३८१ व्यवदानं कर्मनिर्जरणम्। भग. १४९ कर्मनिर्जरा। आव० २८० व्यवदानं पूर्वबद्धकर्मापगम् । उत्त० ५८६। वोदाणफल- व्यवदानफलं व्यवदानंपूर्वकृतकर्मवनगहनस्य लवनं प्राक्कृतकर्मकचवरशोधनं वा फल यस्य तद्व्यवदान फलम्। भग० १३८ वोदाणफलः व्यवदानफलं तपोवि शेषः अग० १४०| वोद्दो- निशी० ४३ अ । व्यव० ६८ अ वोद्रः । आच० २६| - वोप्पालया- छिड्डा । निशी० ५३अ । वोमाण | निशी० ७१ आ आगम - सागर - कोषः ( भाग : - ४) वोयड व्याकृतो लोकप्रतितशब्दार्थः । भग. ५००| वोयाण वनस्पतिशिवेषः । भग० ८०स वोर फलविशेषः। प्रज्ञा० ३२८८ वोरमण- व्युपरमण प्राणेभ्यो जीवस्य व्युपरतिः। प्राणवधस्य षोडशमपर्यायः । प्रश्न० ६ । वोल रोल | निशी० र० २१० अ वोलट्टमाण- व्यपलोड्यन् छद्यमान् जलः । भग० ८३ | विशेषेण उल्लुडुन् । जीवा० ३२२ वोलति- व्यतिक्रामति । आव० ८५३ | वोलयतिक्रामति । बृह० २४१ आ वोलित्ता- उल्लङ्घ्य। आवा ० ३८४ | वोलिही व्यतिव्रजति । गच्छा० । वोलेंत व्यतिक्राम्यन्तः आव० २९१ वोलेड़ व्रजति । आव ०६८५ मुनि दीपरत्नसागरजी रचित वोलेहाम पुरतो गमिष्यामः । बृह० ६४ अ । वोल्लंत व्युतिव्रजन् । आक• ३७०१ वोल्लग वत्थाभावे बवाहाहिं उरं पाउणति । निशी० ३० [Type text] आ। वोसहमाण विकसन स्फारीभवन वर्धमानः । भग० ८३ | परिपूर्णभृततया उल्लुठन् । जीवा• ३२२ ॥ वोस- व्युत्सृष्टः । भगः ४९१ व्युत्सृष्टःनिष्प्रतिकर्मशरीरता। सूर्य० २६३। व्युत्कृष्टःकायोत्सर्गस्थः। दशकै० १७९ | जं आउग्गहातो परेण । निशी० २४६ अ । अणसणं पव्वक्खा । निशी० २०७ आ । वोसडकाए- व्युत्सृष्टकायः परिकर्म्मवर्जनतः त्यक्तदेहः । स्था० ४६४ | । वोसडतचत्तदेह व्युत्सृष्टत्यक्तदेहः आव० १४२१ व्युत्सृष्ट- त्यक्तदेहः । आव ०६४८८ व्युत्सृष्टत्त्यक्तदेहः व्युत्सृष्टो भाव प्रतिबन्धाभावेन त्यक्तं विभूषाकरणेन देहः शरीरं येन स दश- २६७॥ वोसइदेह व्युत्सृष्टदेहः प्रलम्बितबाहुस्त्यक्तहेदः। यो दिव्योपसर्गेष्वपि न कायोत्सर्गभङ्ग करोति । ओघ० १७५१ व्युत्सृष्टदेहः त्यक्तदेहः ओघ० १७५ | वोसविय- अनेकधा मनसा व्युत्सृष्टम् । बृह० २२१ अ वोसि वृत्सृज्य ओघ० १७४॥ । वोसियायणे - बालतपस्वी । भग० ६६५ | वोसिरण- व्युत्सर्जनं परिष्ठापनम्। आव० ६३४ अणसण-पच्क्खाणकालो। निशी० २०७ आ । व्युत्सर्जनंपरि-त्यागः। ओघ॰ १९३। व्युत्सर्जनं-परित्यागः। ओघ० - [244] १९३| वोसिरामि विविधं विशेषेण वा मृशं त्यजामि व्युत्सृजामि। आव• ४५६ | व्युत्सृजामि विविधार्थी विशेषार्थो वा विशब्दः, उच्छब्दो मृशार्थः सृजामित्यजामि ओघ० ७९॥ व्युत्सृष्टम् । आव० ४१९ वोहिगतेण जे मेच्छा माणुसाणि हरति । निशी० ६३ अ । वोहिगामेच्छा - | निशी० ६३अ । व्यंस्यते । ओघ० १८१ | व्यक्तिः- भेदः । स्था० ४९३ | व्यङ्गः विरुद्धमङ्गं व्यङ्गः, विकारवानवयवः। जम्बू० ११६ | जीवा० २७६ | व्यजन- चमरादिना वायुकरणम्। दशकै १५४१ "आगम- सागर- कोषः " [४]

Loading...

Page Navigation
1 ... 242 243 244 245 246