Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 236
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] । सम० १४३। वैक्रिय-विविधा विशिष्टा या क्रिया वेगित- ग्रासस्य गिलने वेगवत। प्रश्न.१२९। ज्ञाता० विक्रिया तस्यां भवं वैर्विकं, विक्र्वणं-विक्र्वः विविधा | ९७ क्रिया तेन निर्वतं वा। प्रज्ञा० २६८, २६९। वैक्रिय-विविधां | वेच्च- व्यूतं-वानम्। जीवा० २१० तज्जातः। राज० ३७ विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियम। सम० वेच्छासत्त-वैकक्षिकासूत्रं-उत्तरासङ्गपरिधानीयम्। १४३। विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं भग०४७७ वैक्रियम्। जीवा० १४१ वेच्छु- पर्वगविशेषः। प्रज्ञा० ३३ वेउव्विय-विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं | वेजयंत-वैजयन्तः-प्रधानः। सूत्र. १४९। जम्बूदवीपे विक्रियम्। स्था० २९५ विभूषितः। भग०७४६। महत्प्र- | दवितीय-दवारम्। स्था० २२५। माणम्। निशी. १०८ आ। वातादिवशान्महत्सागारिकं | वेजयंता-वैजयन्ता-उत्तरदिग्भाव्यञ्जपर्वतस्य विकुर्वितं सविंटकं वा। बृह. १५ आ। विशिष्टं कुर्वन्ति | दक्षिणस्यां पुक्करिणी। जीवा० ३६४। वेजयन्तातदिति वैकुर्विकम्। अनुयो. १९६। विविधा विशिष्टा वा अनुत्तरोपपातिक-भेदविशेषः। प्रज्ञा०६९। क्रिया विक्रिया तस्यां भव वैक्रियम्। अनुयो० १९६। वेजयंति-वैजयन्ती-विजयंतसूचिका पताका। प्रश्न. ४८१ वैक्रियं-दवितीयं शरीरम्। प्रज्ञा० ४६९। वैजयन्ती-पार्श्वतो लघुपतादिकाद्वययुक्ता पताका। वेउव्वियलद्धी-वैक्रियलब्धिः । भग० ८९| जम्बू० २०५१ वेउव्वियसमुग्घाए- वैक्रियसमुद्घातः-वैक्रियकरणाय वेजयंतिय- पर्यायेणोपभुज्यमानम्। आचा० ४००। प्रयत्न-विशेषः। जीवा० २४३। वेजयंतो-वेजयन्ती-पौरस्त्यरुचकवास्तव्या षष्ठी वेउव्वियसमुग्घाय- वैक्रियसमुद्घातो-वैक्रियकरणार्थो दिक्कुमारी। जम्बू० ३९१। वैजयन्ती-रात्रेर्नाम। जम्बू. जीव-व्यापारविशेषः। ज्ञाता० ३१ वैक्रियसमुदघातः- ४९१। वैज-यन्ती-ग्रहाणामग्रमहीषि। जम्बू. ५३२ उत्तरवैक्रि-यार्थकप्रयत्नविशेषः। जम्बू. २४१। वैजयन्ती-विजयः-अभ्युदयस्तत्संसूचिका या पताका, वेउव्वियसरीर-विभूषितशरीरः। भग० ७४६। वेठव्विया- विजयः-वैजयन्तीनां पार्श्वकर्णिका तत्प्रधाना वा पताका वैकुर्विका-विकुर्वितनानारूपधारिणी। जीवा० ३४६। वैजयन्ती। प्रज्ञा० ९९। वैजयन्ती। सूर्य. २६३। वैकुर्विका-विकुर्वितनानारूपधारिणी। सूर्य २८१। वैजयन्ती-पूर्वरुचकवास्तव्या दिक्कुमारी। आव० १२२। वेउव्वियोवंग- वैक्रियाङ्गोपाङ्गः। प्रश्न० ४७०। विजयः-अभ्युदयः-तत्सूचका वैजयन्त्यभिधाना वा वेए- वेदः-यज्ञक्रियादिः। दशवै. ११४१ पताका, अथवा विजय इति वैजय-न्तीनां वेएंति-वेद्यते-आत्मनां ज्ञायते। स्था० २५३। पार्श्वकर्णिकोच्यते, तत्प्रधाना वैजयन्तस्यः पताकास्ता वेओ- वेदः-विदन्त्यस्माद्धेयोपादेयपदार्थानिति वेदः- एव विजयवर्जिता वैजयन्त्यः प्रज्ञा. ९९। वैजयन्तीक्षायो-पशमिकभाववर्त्ययमाचारः। आचा०६। आनन्दबलदेवमाता। आव० १६२। सम० २५२। वेग-वेगः-रयः। उत्त० ५०८ वेगः-रयः। आव०६०२ इङ्गालस्य द्वितीयाग्रमहिषी। स्था० २०४। वेगच्छ- वैकक्ष-उत्तरासङ्गः। उपा० २२१ अञ्जनपर्वते नंदापुष्करिणी। स्था० २३१। इङ्गालग्रहस्य वेगच्छिया-वैकक्षिकी-संयतीनामपकरणविशेषः। ब्रह. द्वितीयाग्रमहिषी। भग० ५०५वैजयन्ती-पार्श्वतो १७७| लघुपताकिकाद्वययुतः पताकाविशेषः। औप०६९। वेगपक्क-वेगपक्वं-रूढिगम्यम। विपा०८० वैजयन्ती-विजयवर्जिता पताका। जीवा० १७५, २०९, वेगल-पृथक्। बृह. २८६ आ। ३७९। विजयवर्जिता पताका। जम्बू. ५४। वैजयन्तीवेगवती-नदीविशेषः। आचा. १७९। नदीविशेषः। सूत्र० पार्श्वतो लघुपताकिकाद्वययुक्ता पताकाविशेषः। भग. १९६। ४७९ वेगविघाओ-वेगविघातः। आव०६१७) वेज्जपाठ-स्वरवर्जितः पाठः। बृह. १६ आ। वेगसरादि-हस्त्यादिवाहनम्। स्था० २१११ वेज्जसत्थ- वैदयकशास्त्रम्। आव० ३४७५ ४७९ मुनि दीपरत्नसागरजी रचित [236] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246