Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
वृद्धशीलता- वपुर्मनसो निर्विकारता। स्था० ४२३। वषि
२७९ मनषि च निभत्तस्वभावता निर्विकारतेति। उत्त० ३९। वेडआ-वेदिका-उपवेशनयोग्या भूमिः। जम्बू. १२११ वृद्धिः- औषधिविशेषः। उत्त० ४९० नन्दी. १५९) वेइए-वेदनं-कर्मणो भोगः। भग०१६। वेदिताः स्वेन वृन्त-मूलनालः। बृह. १६३ अ।
रसवि-पाकेन प्रतिसमयमनुभूयमानाः वृन्तक-पत्रबन्धनम्। उत्त० ३३४।
अपरिसमाप्ताशेषानुभावाः। भग. २४वेदितः-कथितःवृन्तस्थायिना-उर्ध्वमुखेन। सम० ६१|
प्रतिपादितः। आव० ११६| वृन्ताकी- गुच्छविशेषः। आचा० ३०| गुच्छभेदः। भग. वेइज्जति-वेद्यते-क्षिप्यते अप्रमादेन। स्था० १३५ ३०६। उत्त०६९२
वेइज्जमाण-व्येजमानं कम्पमानम्। भग०१८ वृन्दं-पटलम्। आव० ७८८
वेइज्जमाणा- वेदयमाना-ईर्यापथिकीक्रियाया दवितीयो वृश्चिक-पृथिव्याश्रितो जीवभेदः। आचा० ५५
भेदः। आव०६१५ वृषभग्रामः- विवक्षितस्य स्थानस्य समन्ततः सन्ति वेइज्जमाणे वेइए- व्येजमानं-कम्पमानं व्येजितंवृषभ-ग्रामः। व्यव० ३७२ आ।
कम्पितम्। सम०२१ वृषभवाहण- वृषभवाहनः-शङ्करः। जीवा० ३९१। वेइय-वेदितं-कथितम्। आचा० १२३। चपलम्। ज्ञाता० वेंगल-विह्वलः-निस्सहाङ्गः। प्रश्न०४९।
२९। वेदितः-अनुभूतः। भग० २४१ वेंट-त्रिहस्तविस्तरः। व्यव० २७५ अ।
वेड्या- वेदिका-पार्श्वतः परिकररूपा। प्रश्न. १५२। वेंटिल-वेण्टलं निमित्तादि। ओघ. १५४।
वेविका-प्रमाणाङ्गुलप्रमेयः। अनुयो० १७१। वैदिकाःवेंटिया- विण्टिका। आव. २९११
विदयवृद्धाः। दशवै. १२७। वेदिका। ओघ. १०९। वेअच्छगसुत्तग-वैकक्ष्यसूत्रकं-उत्तरासङ्गम्। जम्बू० वेदिका-उपवेसन-योग्यमत्तवारणरूपा। जीवा० १८२। २७५
वेदिका-उपवेशन-योग्याभूमिः। जीवा० २७९| वेअड्ढ-वैताढ्यः-पर्वतविशेषः। जम्बू०६७।
उपवेशनयोग्यमत्तवारणरूपा। जम्बू. २५१ वेदिकावेअड्ढकूड- वैताढ्यनाम्नो देवस्य निवासभूतं कूटं जम्बूद्वीपजगत्यादिसम्बन्धी। प्रज्ञा० ७१। वेदिकावैताढ्य-कूटम्। जम्बू०७७।
उपवेशनयोग्यमत्तवारणरूपा। राज० ८४॥ वेअड्ढगिरिकुमार-क्रीडाकारित्वात् वेताढ्यगिरिकुमारः। | वेइपुडंतर-वे वेदिके वेदिकापुटं तेषामन्तरं जम्बू० २१६|
वेदिकापुटान्तरम्। जम्बू० २५द्वे वेदिके वेदिकापुटं वेअणअ-वेतनकं-कविन्दादीनां
तेषामन्तरं वेदिकापुटा-न्तरम्। जीवा० १८२। व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम्। अनुयो० १५४। वेइयाबद्ध- वेदिकाबद्ध-यत् जाननोरुपरि हस्तौ निवेश्याधो वेअद्ध-वैताढ्यकूटनाम। जम्बू. ३४१।
वा पार्श्वयोर्वा उत्सङ्गे वा एकं वा जान करद्वयान्तः वेअरणीत्ति- वैतरणीति परमाधार्मिकः, स च
कृत्वा वदन्ते तत्। कृतिकर्मणि दशमो दोषः। आव. प्यरुधिरप्रपता-म्रादिभिरतितापात्कलकलायमानैर्भूतां ୨୫ विरूपं तरणं प्रयोजन-मस्या इति वैतरणीति। सम० २९| | वेइयाबाहा-वेदिकापार्श्वम्। राज०८४| वेदिकाबाहावेआलिया-विताले-तालाभावे भवतीति वैतालिकी। वेदिका-पार्श्वम्। जीवा. १८२१ वेदिकापार्श्वम्। जम्ब०
जम्बू० ३८५ वेआवच्चं- व्यापृतभावे वैयावृत्त्यम्। दशवै० ३१| | वेउट्ठिय- व्यावृत्य व्यावृत्य प्रतिदिवसं अनुज्ञापनम्।
वैयावृत्त्यं-भक्तपानादिभिरुपष्टम्भः। औप० ४३। व्यव०७२। वेआवडिय-व्यावृत्तभावः वैयावृत्त्यं गृहस्थं
| वेउव्वि- विकृतम्। स्था० १३८ विकतम्। ओघ० ५२ प्रत्यन्नादिसम्पा-दनम्। दशवै० ११७
वेउव्विइ-वैक्रिय-विकृतम्। ओघ० २१६। वेइअसंठाणसंठिओ- वैदिकासंस्थानसंस्थितः। जीवा० | विउव्विए- विविधं विशिष्टं वा कुर्वन्ति तदिति वैकुर्विकम्
२५
मुनि दीपरत्नसागरजी रचित
[235]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246