Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 234
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] दण्डीकादीनामादिशब्दा-त्सेनापत्यादीनां च परस्परं चन्द्र-मसो वृद्धिप्रतिमासः। जीवा० ३४५। वृद्धिःविग्रहः। व्यव० २४३ अ। व्यग्रहः-संग्रामः। व्यव०६२ चन्द्रमसः प्रकटताया उपचयः। सूर्य. २४३। वृष्टिः-महद् । वर्षणम्। भग० २००१ वुग्गाहणमूढी-| निशी० ४३ अ। बूढ- व्यूहः-सगरादिसाङ्ग्रामिकव्युहः। स्था० २१७। दुग्गाहणया-वि कुत्सायां उत् प्राबल्येन ग्राहणता व्युद् वुणाविया- वायितम्। आव० ३०७ ग्रहणता। ओघ० १८१ वुण्ण-खुभियं। निशी. २०४ आ। वुग्गाहिए-कुप्रज्ञापकदृढीकृतविपरीतावबोधः। ब्रह. वुत्तत्थ- उक्तार्थः-स्पष्टार्थः। आव० ८५३ १०६| वुत्तपडिवुत्तया- उक्तप्रत्युक्तिका। भग० ५४८१ वुग्गाहित-व्युद्ग्राहितः-कुप्रज्ञापकदृढीकृतविपर्यासः। वुत्तुं- वक्तुं-उक्त्वा । आव०१३४ स्था० १६५ वुत्था-उषिता। ज्ञाता०१४८ वुग्गाहिय-विशब्दः-कुत्सायामुतः-प्राबल्येन वुप्पइ-उप्यते। आव० १५०| केनचित्प्रत्यनी-केन व्युद्ग्राहितः। ओघ० १८१ वुप्पाएमाण- व्युत्पादयन् दुर्विदग्धीकुर्वन्। भग० ४८९। वुग्गाहेइ- व्युग्राहयति। आव० ३११| व्युत्पादयन्। आव० ३१४| वुग्गाहेमाण- व्युद्ग्राहयन् विरुद्धग्रहवन्तं कुर्वन्तीत्यर्थः। । | वुसीमंत-वसन्ति वा साह् गुणाहि ते। उत्त० २४९। भग० ४८९। व्युद्ग्राहयन्। आव० ३१४। व्युद्ग्राहयन्।। | वुसीमउ- वस्तुमान, वस्तूनि-ज्ञानादिनि तद्वतो उत्त०१५७ ज्ञानादिमा-निति वश्यः आत्मवशगः-वश्येन्द्रिय इति। वुच्चमाण- उच्यमानः-पृच्छमानः। भग० ११४१ सूत्र. १७३ वुच्चू- गुच्छाविशेषः। प्रज्ञा० ३२१ वुसीमओ-वश्य इत्यायत्तः, स चेहात्मा इन्द्रियाणि वा, वुच्छ- देशीपदत्वादवदग्धं-विनष्टम्। बृह० २०८ आ। वश्यानि विदयन्ते येषां वश्यवन्तः। उत्त. २४९। उषितः। ओघ० १२४। उषितः। मरण | व्युषितः। स्था० | वुसीमत-वुशीमतो वश्यवताम्। उत्त० २४९। ४०३। वच्छः -उषितः। उत्त० ३८७१ वुसीमा- वशीमानः-सविग्नाः। उत्त० २४९। वुच्छेए- व्युच्छेदः-निरोधोऽदानं च। आव० ८१९। वूह- प्रतिक्षेपम्। सम० १११। युयुत्सूना-सैन्यरचनां वुच्छेय-व्युच्छेदः-विशेषेण पनरसम्भवलक्षणेनोच्छेदः। चक्रव्यूहे -चक्राकृतौ तुम्बारकप्रध्यादिषु अभावः-व्युच्छेदः। उत्त० ५७८५ राजन्यकस्थापना व्यूहम्। जम्बू० १३९। व्यूहःवुज्झइ-उह्यते-ह्रियते। आव० ५२८१ इदमित्थमेवं रूपोनिश्चयः। औप. ९९। कलाविशेषः। विट्ठ-वृष्टः वर्षणम्। दशवै० २२२॥ ज्ञाता० ३८ व्यूहः-प्रतिक्षेपः। नन्दी० २१३। वुड्ढ-वृद्धः-बादरशरीरी। सूत्र. २२३। वृद्धः तापसः। औप० । वृत्तिः -वतनम्। आचा० ३३४ वाटकविशेषः। उत्त. ९०। वृद्धः-तापसः प्रथममुत्पन्नत्वात्। ज्ञाता० १९३। । ४९०| आजीविका। नन्दी०१५३। आजीविका नन्दी. वृद्धः-तापसः। अनुयो० २५१ १६१। विविधाभिग्रहवर्तनम्। नन्दी. २१० वृत्तिः। वुड्ढसावग-वृद्धश्रावकः। ज्ञाता० १९३। वृद्धश्रावकः सम.११११ ब्राह्मणः। औप० ९०१ वृत्तिदानं- यद्भगवत्किंवदन्तीनिवेदनवृत्तिकल्पं वुड्ढसावय- वृद्धश्रावकः ब्राह्मणः इत्यन्ये। अनुयो० २५। परिभाषितं संवत्सरनियतं दानं दीयते तत्। बृह. १९९ वुड्ढावासो- | निशी. २३९ अ। अ। वृत्ति-दानम्। आव० २३० वुढिकाए-वृष्टिकायं-प्रवर्षणतो जलसमुहं प्रकरोति- वथाभागी-कापालिकः। आव० ६२८। प्रवर्षति। भग०६३४१ वृद्धवाद-आचार्यपारम्पर्यश्रुत्यायातो वृद्धवादः। आचा० वुढिपडत्तं-वृद्धिप्रयुक्तम्। आव० ३५७। ર૬રા. वुड्ढी-वृद्धिः-वृद्धिप्रतिमासः। सूर्य०७। वृद्धिशुक्लपक्षे | वृद्धवासावग्रह-अवग्रहविशेषः। सम २३। मुनि दीपरत्नसागरजी रचित [234] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246