Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 232
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] वीरा-वीराः परीषहोपसर्गकषायसेनाविजयात। आचा. यौवनिकाया-मपि वर्तमानोऽल्पप्राणो भवति, यद्वा ४४| बलवत्यपि शरीरे साध्येऽपि प्रयोजने हीनसत्वतया न वीरायमाण-वीरमिवात्मानमाचरन्तः वीरायमाणा। प्रवर्तते तद्वीर्यान्तरायम्। प्रज्ञा० ४७५) आचा. २५३ वीरिय-वीर्य-जीवप्रभवम्। स्था० २३। वीर्य-जीवप्रभवम्। वीरावत्त-षट्सागरोपमस्थितिकं देवविमानम्। सम. स्था० ११६। वीर्ययोगात् वीर्यः-प्राणी। भग०६४। वीर्य१२ वीर्यान्तरायक्षयप्रभवाशक्तिः । भग० २२४। वीर्य, तृतीयं वीरासण-वीरासनं-सिंहासननिर्विष्टस्य भून्यस्तपादस्य पूर्वम्। स्था० १९९। वीर्य-आन्तरोत्साहः। जीवा. २६८। सिंहासनेऽपनीते यादृशमवस्थानं तत्। भग. ९२४। शक्तः। निशी. १८ अ। वीर्य, सूत्रकृतागाद्यश्रुतस्कन्धे सिंहा-सनोपविष्टस्य अष्टममध्ययनम्। आव०६५१। वीर्यभन्यस्तपादस्यापनीतसिंहासनस्येव यदव-स्थानं तद सूत्रकृताङ्गस्याष्टमम-ध्ययनम्। उत्त०६१४। वीर्यवीरासनम्। भग० १२५ सिंहासनम्। औप०४०। जीवप्रभवम्। ज्ञाता० १४०| वीर्य-आन्तरोत्साहः। सूर्य. वीरासनम्। आव०६४८ वीरासनं भन्यस्तपादस्य २८६। वीर्य-अनुप्रेक्षयां सूक्ष्मसूक्ष्मार्थोहनशक्तिः । सूर्य सिंहासनोपवेशनमिव। प्रश्न. १०७। वीरासनं-यत् २९६। वीर्यलक्षणं सामर्थ्य-लक्षणम्। वीर्य-सामर्थ्य सिंहास-नस्थितस्य तदपनयने तथैवावस्थानम्। उत्त. यद्यस्य वस्तुनः तदेव लक्षणं वीर्य-लक्षणम्। आव. ६०७। सिंहासनोपविष्टः। ज्ञाता०७२। २८२। वीर्य-वीर्यान्तरायक्षयोपशमक्षयज वीरासणिए- वीरासनं-सिंहासननिविष्टस्य खल्वात्मपरिणामः। आव० ७८३। वीर्य-तृतीयं पूर्वम्। भून्यस्तपादस्य सिंहासनापनोदे यादृशमवस्थानं सम० २६| तद्यस्यास्ति स वीरास-निकः। औप०४०। वीरियत्ता-वीर्यता-परिणतिविशेषः। भग०६३। वीर्यता वीरासणिते-वीरासनिको-यः सिंहासननिविष्टमिवास्ते। । वीर्य-योगात् वीर्यः-प्राणी तद्भावो वीर्यता, अथवा वीर्यमेव स्था० ३९७ स्वार्थि-कप्रत्ययात वीर्यता, वीर्याणां वा भावो वीर्यता। वीरासन-भून्यस्तपादस्य सिंहासने उपविष्टस्य भग०६४। तदपनयेन या कायावस्था तद्रूपं, वीरस्य वीरियविउव्वणिड्ढी-वीर्यवैक्रियर्द्धिः-तपःसामोद्भवा साहसिकस्यासनमिति वीरास-नम्। स्था० २९९। आव. आकाशगमनजङ्घाचरणादिवीर्यवैक्रियनिर्माणलक्षणा। २६६। दशवै. ११२ वीरिअ-वीर्य-आन्तरोत्साहः। जम्बू. १०५ वीर्य-जीवो- वीरियसजोगसद्दव्वया-वीर्य-वीर्यान्तरायक्षयप्रभवा त्साहः। जम्ब० १३०| वीर्य-मानसोत्साहः। जम्बू. १५१ शक्तिः तत्प्रधानं सयोग-मानसादिव्यापारयुक्तं यत् सम०५५ सद-विदयमानं द्रव्यं-जीवद्रव्यं तत्तथा, वीर्यसद्भावेऽपि वीरिअप्पवाय-सकर्मेतराणां जीवानामजीवानां च वीर्य जीवद्रव्यस्य योगा-दिना चलनं न स्यादिति प्रव-दन्तीति वीर्यप्रवादम्। नन्दी. २४१। सयोगशब्देन सद्रव्य विशेषितं, सदिति विशेषणं च, वीरिए- सूत्रकृताङ्गप्रथमश्रुतस्कंधे अष्टममध्ययनम्। तस्य सदा सत्तावधारणार्थ, अथवा-स्वं-आत्मा तद्रपं सम० ३१| वीर्य-जीवोत्साहः। भग० ५७। वीर्य-जीवबलम्। द्रव्यं स्वद्रव्यं ततः कर्मधारयः, अथवा वीर्य-प्रधानः भग० ३११। विशेषेण इर्यते-चेष्टतेऽनेनेति वीर्यम्। सयोगो-योगवान् वीर्यसयोगः स चासौ सद्रव्यश्चउत्त०६४५ मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्रव्यस्तस्य वीरिओ- वीरकः कृतिकर्मदृष्टान्ते द्वारिकायां भावस्तत्ता वीर्यसयोगसदद्रव्यता। भग० २२४। वासुदेवभक्तः कोलिकः। आव० ५१३॥ वीरियायार-वीर्याचारः-ज्ञानादिष्वेव शक्तेर्गोपनं वीरित-वीर्य-जीवप्रभवम्। स्था० ३०४। तदनतिक्रम-श्चेति। स्था०६५ वीर्यागोपनम्। स्था० वीरियंतराइय- यद्दयात् सत्यपि नीरुजि शरीरे ३२७। ज्ञानादि-प्रयोजनेष वीर्यस्यागोपनमिति मुनि दीपरत्नसागरजी रचित [232] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246