Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 237
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] ६९३३ वेज्जा-विद्याः भिषग्वरः। ज्ञाता० १७९। एव वा वैनयिकं तदेव ये स्वर्गादिहेतुतया वेडसरुक्ख-नेमिनाथचैत्यवृक्षः। सम० १५२। वदन्तीत्येवंशीलाश्च ते वैनयिकवादिनः। भग. ९४४। वेडुंबग- वेडुम्बगः-नरेन्द्रादिविशिष्टकुलोद्गतः। आव. वेणइया-लिपिविशेषः। प्रज्ञा० ५६। विनयः-गुरुशुश्रुषा ૨૮. सकारणमस्यास्तत्प्रधाना वा वैनयिकी वृद्धिः। वेड्ढा- व्याः -लज्जाप्रकर्षवन्तः। जम्बू. १३४| चतुर्विधबु-द्ध्यौ द्वितीया। आव.४१४। विनयेन चरति वेइढिकरण-परं परिणयणं। निशी० ८९आ। तत्प्रयोजनो वा वैनयिका। सूत्र० २०८। वैनयिक वेढिया-वेट्टिका राजकन्यका। बृह. ६९ अ। विनयफलं कर्मक्षयादि। भग० १२२। आचार्यादयः। व्यव० वेडढेति-वर्धयति-प्रमार्जयती। निर०२६। २४११ वेढ-वेढः-छन्दो विशेषः। नन्दी. २१०। ज्ञाता०२१८, वेणतिया-वैनयिकी-विनयलभ्यशास्त्रार्थसंस्कारजन्या। २२८ वेष्टः-ग्रन्थिः । उत्त. १४८ वेष्टकः-वर्णकः। राज०११६ जम्बू. २४३। वेष्टकः-वस्तुविषयवर्णकः। जम्बू० २३४। | वेणतियावादी-विनय एव वैनयिकं तदेव वेष्टकः-छन्दो विशेषः। अनुयो० २३३। वेष्टकः- निःश्रेयसायेत्येवं-वादिनो इति वैनयिकवादिनः। स्था० छन्दोविशेषः। सम० १०८ ર૬૮. वेढओ-वेष्टकः-वर्णकः। जम्बू. १७३| निशी. १३ वेणय-विनयः। ज्ञाता०६१| वेढग- ग्राहविशेषः। जीवा० ३६। ग्राहविशेषः। प्रज्ञा०४४। । वेणा-कल्पकवंशप्रसूतशकटालस्य षष्ठी पुत्री। आव. वेढणय-वेष्टनकः-कर्णाभरणविशेषः। जम्बू. १०५ वेढिम- वेष्टनं वेष्टस्तेन, निर्वत्तं वेष्टिमं-मकटादि। । वेणि-वेणी-बृहत्तरा आपणाः। आपणस्थितव्यवहारिणो स्था० २८६। वेष्टिमं-वेष्टितनिष्पन्नं पुष्पलम्बूसकादि। | वा। बृह. १५४ आ। भग० ४७७ वेष्टिमं-वेष्टनतो निष्पाद्यन्ते। ज्ञाता० | वेणिभूए- वनिताशरिसः। ज्ञाता० १६० १७९। वेष्टिमं-यत् पुष्पमुकुटमिवोपर्यपरिशिखराकृत्या वेणीबंधो-वेणीबन्धः। आव० ३५५ मालास्थापनम्। जम्बू. १०४। वेष्टिमं वेण- वनस्पतिविशेषः। भग० ८०२ आचा०४१२। वेणःपुष्पमयमुकुटरुपम्। दशवै ८७। वेष्टिमं-वेष्टनेन वंशः। प्रज्ञा० ३७। वेणुः-वंशविशेषः। जम्बू० १०१। वंशः। निवृत्तं पुष्पगेन्दुकवत्। प्रश्न० १६०| वेष्टिम-उपर्यु- सूर्य० २३३॥ वंशविशेषः। जीवा० २६६। वेणुःपरिशिखराकृत्या मालास्थानम्। जीवा० २६७। वेष्टिमं- | आतोद्यविशेषः। प्रज्ञा० ८७। यद्यस्थितं सद्वेष्ट्यते। ज्ञाता०५३। वेष्टिमं- | वेणुओ- वाद्यविशेषः। स्था० ३३१| पुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतितरूपम्, | वेणुग्गह-वंशग्राहः। जं० उत्त० ४९६। अथवा एकं द्रव्यादीनि वा वस्त्राणि वेष्टयन रूपकं वेणुदालि-लोकपालः। स्था० २०५। उत्तरनिकाये तृतीय उत्थापयति तद्वेष्टिमम्। अनुयो० १२। वेष्टिमं- इन्द्रः। भग. १५७। जीवा० १७० लोकपालः-स्वर्णवस्त्रादिनिर्वृत्तित्तपुतलिकादि। आचा० ४१४। कुमाराणामधिपतिः। प्रज्ञा. ९४१ वेढेतुं-वेष्टयित्वा। आव० ३५१| वेणुदाली-सुवर्णकुमारेन्द्रः। स्था० ८४। वेणइय-विनयेन चरतीति वैनयिकः शिष्यः। दशवै. वेणुदेव- वेणुदेवः-प्रवरसुवर्णकुमारविशेषः। प्रश्न० १३५१ ११३। वैनयिकं-विनयफलम्। नन्दी. २१० विनयेन वेणुदेवः-सुवर्णकुमाराणामधिपतिः। प्रज्ञा० ९४। वेणुदेवःचरति विनयो वा प्रयोजनमस्येति वैनयिकः। आव. नागकुमारराजव्यतिरिक्तो देवराजः। जीवा० १७०। देव८१७। वैनयिकं तत्फलं कर्मक्षयादि। ज्ञाता०६१। मूल्यम् विशेषः। स्था०६९| लोकपालः। स्था० २०५। देवकुरः | निशी०६९। गरुडजातीयो देवः। सम० १४। वेणुदेवः-सुवर्णकुमाराणावेणइयवाइ-विनयेन चरन्ति स वा प्रयोजनमेषामिति मिन्द्रः। स्था० ८४| वेणुदेवः-दक्षिणनिकाये तृतीयो वैनयि-कास्ते च ते वादिनश्चेति वैनयिकवादिनः विनय | इन्द्रः। भग० १५७। वेणुदेवः। जीवा० १७०। देवविशेषः। मुनि दीपरत्नसागरजी रचित [237] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246