Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
वेलंधरनागराया- वेलन्धरनागराजः। जीवा० ३११| | वेणु-शलाकादि। उत्त० १९५१ वेलंब-वायुकुमारेन्द्रः। स्था० ८५ वायुक्मारः। स्था० | वेलुग-वेलुयं-बिल्वम्। आचा० ३४९।
१९८१ पातालकलशे देवः। स्था० २२६। वेलम्ब-परेषां वेलुग्गाह-वेलुग्राहः। दशवै० ९९। क्न्त ग्राहः। आव० ३५०| विडम्बनकारि। प्रश्न. ११६)
वेलोइय- वेलोचितं-ग्रहणकालोचितम्। दशवै.२१९ वेलंबक- वेलम्बकः-विडम्बकः, विदूषकः। प्रश्न. १३७ वेलोचितं-पाकातिशयतो ग्रहणकालोचितम्। आचा० वेलंबग-विडम्बकः-विदूषकः-नानावेषादिकारीत्यर्थः। ३९११
अनुयो० ४६। विडम्बकः-विदूषकः। प्रश्न. १४१| वेल्ल-पर्वगविशेषः। प्रज्ञा० ३३ विडम्बकः-विदूषकः। राज०२ विडम्बकः-विदूषकः- वेव-वेपमानम्। व्यव० १०६अ। मुखविकारादि-भिर्जनानां हास्योत्पादकः। जम्बू. ३१२ वेवई-वातसमुत्थः-शरीरावयवानां कम्पः। आचा० २३३। वेलंबगलिंग-विडम्बकलिङ्ग भाण्डादिकृतम्। आव. वेवेष्टि- व्याप्नोति। उत्त. ३१८१ ५२६
वेषः- यज्ञः। उत्त० ५२५ वेल-भोजनं। निशी. १०४ अ।
वेष्टक- ग्राहविशेषः। सम० १३५१ वेलणओ- लज्जनीयवस्तुदर्शनादिप्रभवो
वेष्टन-भूषणविधिविशेषः। जीवा. २६८। मनोव्यलीकतादि-स्वरूपो रसः वीडनकः। अन्यो० १३५ वेष्टिम-मुकुटादि। स्था० २८६) वेलमट्टिया- वेलेण सह मट्टिया कट्टिया वेलमट्टिया। वेस-वैष्यं वेषोचितम्। भग० १३७। वेषः-नेपथ्यम्। जीवा० निशी०६४ ।
२०७। वेषः-नेपथ्यमाकारश्च। प्रश्न. ७६। दवेष्यः। वेलम्ब-देवविशेषः। स्था० २०५। वेलम्बः-पूर्वाभिधपाता- अनुयो० २१६। द्वेष्यः। आव० ३६६। वेषःलकलशे देवविशेषः। जीवा० ३०६।
वस्त्रालंकाररूपः। जम्बू० २६४। वेलम्बसुखद-रत्नोच्चयकूटस्यापरनाम। स्था० २४४॥
वेसणं- डेरगादि। निशी. २०२ आ। वेषनं-वेसानाङ्गावेलवणविहि-कलाविशेषः। ज्ञाता० ३८1
रधूमः। पिण्ड० ८५। वेसनं-जीरकलवणादि। पिण्ड० २२ वेलवासी-समुद्रवेलासन्निधिवासी। भग०५१९
वेसणया-प्रवेशनीय। बृह० ७२ आ। समुद्रवेला-सन्निधिवासी। औप० ९१।
वेसत्ता-द्वेष्यता। भग० ५८१। वेलविय-विडम्बितः। आव० ४३०|
वेसदारपसंगी-वेश्याप्रसङ्गी कलत्रप्रसङ्गी। विपा० ५२ वेला-लवणसमुद्रशिखामन्तर्विशन्ती
वेसमण- चमरेन्द्रस्य चतुर्थो लोकपालः। स्था० १९७) बहिर्वाऽऽयान्तीमग्रशिखा। स्था० २२८१
वैश्रमणः-प्रियचन्द्रराजस्य सुतो युवराजः। विपा० ९५ षोडससहस्रप्रमाणामत्सेधतो निष्कम्भतश्च
वेश्रमणकूटः-वैताढ्यकूटनाम। जम्बू० ३४१। वैश्रमणःदशसहस्रमानां लवणजलधिशिखा। सम०८३। जलवृद्धि- मुहूर्त्तनाम। जम्बू. ४९१। वैश्रमणः-चतुर्दशमुहूर्तशास्त्रीलक्षणा। औप०४८ सामान्यत एव तदेकदेशो
यनाम्। सूर्य. १४६। वैश्रमणः-उत्तरदिक्लोकपालः। मुहूर्तादिः। आव० ५९३
जीवा. २८१। वैश्रमणः। आव० १२४१ वैश्रमणः-रोहकोक्तो जलधिवेलाविषयभूमीनामुद्वेधो भूमिमध्येऽ-वगाहः। राज्ञो द्वितीयपिता। आव० ४१७ वैश्रमणःअनुयो० १७१। गुर्विणी-वेलमासः। ओघ० १६५। वेला- उत्तरदिग्पालः। भग० १६४। वैश्रमणः-उत्तरदिक्पालः। समयः। पिण्ड० १६४। जलवृद्धिः। ज्ञाता० १६०| वेला- जम्बू०७५ वैश्रमणः-उत्तरदिक्पालः। आव० १८० समुद्रादिपानीयरमणभूमी। प्रज्ञा० ७१।
वैश्रमणः-यक्षना-यकः। अन्यो० २५ वैश्रमणःवेलागय–वेलागतः-लोमपक्षिविशेषः। जीवा० ४१। उत्तरराज्ञालोकपालः। स्था०२३८ महाबलराज्ञोः वेली-धूणा। निशी० ८३ आ।
पञ्चममित्रः। ज्ञाता० १३१, १५०| वैश्रमणो-यक्षनायकः। गुकं वंशकरिल्लम्। दशवै. १८५
ज्ञाता० १३४१ वेलुकरण- वेलुकरणं-रुतपूणिकानिर्वतकं चित्राकारमयं | वेसमणकाइय- वैश्रमणकायिकः। भग० १९९।
मुनि दीपरत्नसागरजी रचित
[241]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 239 240 241 242 243 244 245 246