Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 230
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] ८९ वीडक- विकभं। निशी. १४४ आ। अपायार्वागीहायाः परिणामः। नन्दी. १८७। विमर्शनंवीडिए-वीडितः-लज्जितः। ज्ञाता० १४३। विमर्शः -यथावस्थितवस्तुस्वरूपनिर्णयः। नन्दी. १९०| वीणति- गवेशयति। निशी० २०९ आ। विमर्श-परीक्षा। बृह. १७१ आ। परीक्षा। निशी. १०० वीणा-वीणा-तन्त्रीसङ्ख्यादिकृतो विशेषः। ज्ञाता० २२९। | विमंसिय-प्रज्ञापितः विचरितः। आव०६८१। वादयविशेषः। ततः। स्था०६३। वैतालिकी। जीवा. १९३। | वीय- मं| निशी. ७० आ। प्रश्न. १५९। आतोद्यविशेषः। प्रज्ञा० ८७। तन्त्री। प्रज्ञा० | वीयइ-विकृतिः-क्षीरादिका। स्था० २४७) वीयकम्हा-वत्सगोत्रे भेदः। स्था० ३९०| वीणावायण-वीणावादनम्। आव. २९८१ वीयण-व्यञ्जनं वंशादिमयम। प्रश्न. १५२| वीतभए-वीतभयं-नगरविशेषः। आव. २९८ वीतभयं- वीयणग- व्यजनकम्। आव०६८८ वीजनकं-वंशादिमयविगतिद्वारे उदायनराजधानी। आव० ५३७५ मेवान्ताह्यदण्डम्। भग० ४६८१ वीतभय-सिन्धुसौवीरदेशे नगरम्। बृह. १६६अ। वीयणय- व्यजनम्। आव० ३१७। वीतरागसुय-वीतरागश्रुतं-सम्यक् वीयत्ता- प्रीतिकरा। बृह. १७४ आ। त्वपराक्रमाध्ययनस्यापर-नाम, उत्तराध्ययनस्य वीयदुहिय-भृतम्। निशी. १२० आ। एकोनत्रिंशतममध्ययनम्। उत्त० ५७० वीयभय-वीतभयं-सिन्धुसौवीरेषु आर्यक्षेत्रम्। प्रज्ञा० ५५ वीतसोग-वीतशोकः-अरुणदवीपे महर्द्धिको देवविशेषः।। वीतभयं-उदयनदेवदत्तागन्धारश्राद्धवास्तव्यं नगरम्। जीवा० ३६७। उत्त०९६| वीति-विगतेतिकः घुणाद्यक्षरतः। जम्बू. ११४१ वीयरागसंजय-वीतरागसंयतः- उपशान्तकषायः वीतिभए-सिन्धुसौवीरे नगरम्, यत्र उदायणो राजा। भग० | क्षीणकषा-यश्च। प्रज्ञा० ३४१। ६१८ वीयरागसुय-वीतरागश्रुतं-सरागव्यपोहेन वीतिभय-उद्दायणरण्णो णगरं। निशी. १४५। णगरं। वीतरागस्वरूपं। प्रतिपाद्यते यत्राध्ययने निशी० ३४६ आ। तद्वीतरागश्रुतम्। नन्दी० २०५१ वीतिवएज्जा- व्यतिव्रजेत्-उल्लङ्घ्य परतो गच्छेत्। वीयरेइ-वीणयति-शोधयति। आव० ७१४। जीवा. १०९। वीयसोग-पञ्चसप्ततितममहाग्रहः। ठाज्ञा०७९| वीतिवतिता- व्यतिव्रज्य-अतिक्रम्य। जीवा. २१८१ वीतशोकः-त्रिसप्ततितममहाग्रहः। जम्बू०५३५ वीतिवयइ-व्यतिव्रजति। आव. २१४। वीयसोगा-सलीलावतीविजये नगरी। ज्ञाता० १२११ वीतवीथीसंठिओ-वीथिसंस्थितः-मार्गसंस्थितः। जीवा. २७९। | शोकाराजधानी। जम्बू. ३५७। वीभावनं- एहिकपारत्रिकभयोत्पादनम्। निशी० ४आ। वीयार-विचारः चेष्टात्मकः। उत्त०६०११ वीमंसणा-मीमांसा। व्यव० १७० अ। वीयीपंथे- वीयिः-कषायाणं जीवस्य च सम्बन्धः ततः वीमंसा-विमर्श:-पर्यालोचनात्मको मीमांसा वा विचिमतः। अथवा विविच्य-पृथग्भूय मातुंपरिच्छे-तुमिच्छा सा। सूत्र० ३५) मीमांसा यथाऽऽख्यातसंयमात् कषायोदयमनपवार्येत्यर्थः। शिष्याभिप्रायविचारणा। बृह. २३९ अ। विमर्शः। आव. अथवा विचिन्त्य रागादिविक-ल्पादित्यर्थः। विरूपा ७०२ विमर्शः-शिक्ष-कादिपरीक्षणः। दशमा प्रतिसेवा। कृतिः-क्रिया सरागत्वात् यस्मिन्न-वस्थाने तद्विकृति भग. ९१९। विमर्शः- शिष्यादीनां परीक्षा। दशमा यथा भवतीत्येवं स्थित्वा पंथे' त्रिमार्गेः। भग०४९५/ प्रतिसेवना। स्था०४८४॥ विमर्शः-शिक्षकादिपरीक्षा। वीरंगओ-वीराङ्गदः-श्रेणिकराज्ञो रथिकः। आव०६७७। स्था० ४८५। विमर्शः-विमर्शनं विमर्शः, ईहाया उत्तरः, वीरंगत- पद्मावतीपत्रः। निर०४० प्रायः शिरः कण्ड्यनादयः पुरुषधर्मा घटन्त इति वीरसंप्रत्ययो विमर्शः। आव०१८ विमर्शनं-विमर्शः घनघातिकर्मसङ्घातविदारणान्तरप्राप्तात्लकेवलश्रिया मुनि दीपरत्नसागरजी रचित [230] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246