Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]]
१
-विराजन्त इति वीराः-तीर्थकराः। आचा. ५३
वीरगत-षट्सागरोपमस्थितिकं देवविमानम्। सम० १२ वीरवति-विक्रामयति त्यागतपोवैरिनिग्रहेषु प्रेरयति वीरघोस-वीरघोषः कर्मकरः। आव. १९४। प्राणिनमित्युत्तम
वीरज्झय-षट्सागरोपमस्थितिकं देवविमानम्। सम० प्रकृतिपुरुषचरितश्रवणादिहेतुसमुद्भूतो दानायुत्साहप्रकर्षा-त्मकः वीरः। अनुयो० १३५ वीरण- पर्वगभेदः। आचा. ५७, २८५तृणविशेषः। भग. कषायादिशत्रुजयादिक्रान्तः अत्यन्तानिरक्तः
३०६। तृणविशेषः। उत्त० ३७० वनस्पतिविशेषः। भग. केवलामलश्रिया विराजत इति “विदारयति यत्कर्म, ८०२। तृणविशेषः। बृह. २६८ आ। तपसा च विराजते तपोवीर्येण युक्तश्च तस्माद्वीर इति | वीरत्थओ- वीरस्तवः-सूत्रकृताङ्गाद्यश्रुतष्कन्धे स्मृतः"। आव०६० षट्सागरोपमस्थितिकं देवविमानम् | षष्ठममध्यय-नम्। आव०६५११ वीरस्तवः। सम० १२॥ यः शुनको, द्वितीयशस्त्राद्यपेक्षया रहितो | सूत्रकृताङ्गस्य षष्ठममध्यय-नम्। उत्त० ६१४।
वीरदेवबबुध-नामविशेषः। अनयो० २७१। संसारभयस्तीर्थकृद। आचा० १२ वीरः-फरसबलवान्। | वीरपुर- वीरकृष्णमित्रराजधानी। विपा० ९५नमिजिनस्य व्यव० २३० अ। वीरः-कर्मविदारणात्, पञ्चमहाव्रतभा- प्रथमपारणकस्थानम्। आव० १४६। रारोहणोन्नामितस्कन्धः। आचा० १२८। विशेषेणेरयति- वीरप्पभ-षट्सागरोपमस्थितिकं देवविमानम्। सम० १२ प्रेरयति अष्टप्रकारं कर्मोरिषड़वर्ग वेति वीरः
वीरभद्द-वीरभद्रः-कनकपुरनगरस्य श्वेताशोकोदयाने शक्तिमान्। आव० १४३, १४७। विशेषेणेरयति-मोक्षं प्रति | यक्षः। विपा. ९५ गच्छति गमयति वा प्राणिनः प्रेरयति वा-कर्माणि वीरभद्र-भौतिपरिगृहीताऽर्हत्प्रतिमा। आव० ८१११ निराकरोति वीर-यति वा रागादिशत्रून् प्रति पराक्रमयति | वीरय-वीर्यं जीवप्रभवम्। ज्ञाता०२१११ वीर्यइति वीरः निरुक्तितो वा वीरः। स्था० ३६। ऊरसबलवान, | मानसोऽवष्ट-म्भः। भग०४६९। तेनाक्लेशेन परबलं जयति। व्यव. २८३ आ। विशेषण वीरलेस-षट्सागरोपमस्थितिकं देवविमानम्। सम० १२ ईरयति-गमयति स्फेटयति कम प्रापयति वा | वीरल्ल-उलजायग। निशी० १५५ आ। शिवमिति वीरः। ईरि गतौ विशेषेण-अपनर्भावेन वीरल्लओ-लावकपक्षी। बृह. १८६ आ। इयंति स्म-याति शिवमिति वीरः। नन्दी० २३। वीरं-सद् | वीरल्लग- वीरल्लकः श्येनाभिधानः शानि व्यवहारकाचार्यः। व्यव० २५६। सत्योदाहरणे वीरः। । शनिविनाशाय। प्रश्न. १३।। आव० ७०५। विशेषेण ईरयति-कर्म गमयति याति वा | वीरल्लसउण- हुलायिकः। बृह० २०५आ। शिवमिति वीरः। आव०७९० तगराया-माचार्यस्य वीरल्लसेण-वीरल्लश्येनः-श्येना एव, पक्षिविशेषः। शिष्यः। व्यव० ३१७ अ। वीरः-साधुः। आचा० १४४। प्रश्न1 वीरः-अप्रमत्तयतिः। आचा. १९३। धीर-पुरुषः। ज्ञाता० | वीरवण्ण- षट्सागरोपमस्थितिकं देवविमानम्। सम० १००| वीरः-तगरायामाचार्यशिष्यः। व्यव० २५६ आ। । १२ वीरकंत-षट्सागरोपमस्थितिकं देवविमानम्। सम० १२ वीरवलए- वीरवलयम्। जम्बू. १९० वीरकण्ह-निरयावलिकायां प्रथमवर्गस्य
वीरसिट्ठ-षट्सागरोपमस्थितिकं देवविमानम्। सम० १२ सप्तममध्ययनम्। निर० ३।
वीरसुणिय-वीरशुनिकः। ओघ० ९६। वीरकण्हमित्त-वीरकृष्णमित्रः-वीरपुरनगरनृपतिः।। | वीरसेण-द्वारामत्यां वीरेषु मुख्यः। ज्ञाता० १०० विपा. ९५
द्वारावत्यां वीरमुख्यः। ज्ञाता० २०७। वीरसेनःवीरकण्हा- वीरकृष्णा-अन्तकृद्दशानामष्टमवर्गस्य वीरमुख्यः। अन्त० सप्तममध्य-यनम्। अन्त०२५
वीरसेणि- षट्सागरोपमस्थितिकं देवविमानम्। सम० वीरकूड- षट्सागरोपमस्थितिकं देवविमानम्। सम० १२ | १२|
विप/०९
मुनि दीपरत्नसागरजी रचित
[231]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246