Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 229
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] विहिप्पगारः- विधिप्रकारः-प्रवृत्तिप्रकारः-विधिभिः-भेदैः | विहूयकप्प-विधूतः-क्षुण्णः सम्यग्स्पृष्टः कल्पः-आचारो प्रचारः। प्रवृत्तिर्यस्याः सा। ज्ञाता० ३८॥ येन स तथा। आचा. २४३। विहिभुत्त-कटकच्छेदेन प्रतरच्छेदादिना वा यद्भक्तं तत् | विहूर- शुष्कः। महाप्र०। विधि-भुक्तम्। ओघ० १९२। विधिक्तं विहेडयंत-विहेड्यमानः-बाध्यमानः। प्रश्न. ५६। विधिनाकटप्रतरकसिंह-खादितेन भुक्तम्। आव० ८५९। | विहेडयति-विहेठयतो-विशेषेण विविधं वा बाध्यमानः विहिय-विहितं-अनुष्ठानम्। ओघ०४। विहितं विनाशयतः। उत्त० ३७० अनुष्ठानम्। आव०६१९। व्रीहिः। आव० ८५५। विहितं- | विहेडिओ-अपहृतः। भक्त। चेष्टितम्। ज्ञाता०१३|| वीइंगाल-वीतः-गतः अङ्गारः-रागः यस्मात्तत् विही-विधानं विधिः वीताङ्गारम्। भग० २९२ सम्यग्ज्ञानदर्शनयोयौगपद्यनावाप्तिः। सूत्र० १९७ | वीइ-वीचिः-हस्वकल्लोलः। भग०७१११ वीचिः-विच्छेदः। नाम वित्थारो। निशी० ३४ अ। विकप्पो। निशी. २१० । भग० ६२५। अन्तरार्थो रूढः, लघः। स्था० ५०२। वीचिः - आ। विथिः-चतुष्पथः। आव० ६७३। प्रकारः। आव० ६१०| प्रतिसमयमनुभवमानायुषोऽपरापरायुर्दलिकोदयात्पूर्वायु मर्यादा। आव०६३९। अनुज्ञा। आव०७१३। विथी। आव० र्द-लिकविच्युतिलक्षणा। भग० ६२५। विविक्तस्वभावात् ४२१। विथिः। उत्त० २७९। विधिः-प्रकारः। प्रश्न. ३८१ वीचिः। भग०७७६। वीचिः-तरङ्गाकाररेखा। प्रश्न०८३। विधिः। आव०४०१। विधिः। आव. ५८१। वीचिः-उर्मिः। आव०६०११ विहीए-विधिना-यतनया। ओघ०६२ वीइक्कमइ-व्युत्क्रामति-उत्पद्यते। जीवा० ४००। व्यतिविहीकरणमूल-वीथीकरणमूलं-मण्डपिका। आव० ७६७| क्रामति-मुच्यति। जीवा० ३३९। विहअणा-विधुवणा-वीयणओ। निशी० ५४ आ। वीइज्ज-वीजयेत्। आचा० ३४५ विह धूवनं-व्यजनम्। दशवै. १५४। विधूवनं- वीइत्था-वीजितवान्। भग० १७६| व्यजनम्। दशवै० २२९। वीइदव्वा-पृथग्भावः -एकादिप्रदेशन्यूनम्। भग० ६४४। विहुणमाण-विधूनयन्। मरण | वीइवयइ-व्यतिव्रजति-व्यतिक्रामति। भग. ३५१ विहुय- विविध-अनेकधा धूतं अपनीतमष्टप्रकारं कर्म | वीइवयति-व्यतिव्रजति-व्यतिक्रामति। भग० ९५५ येन स विधूतः। आचा० १६८१ वीईक्कमति- व्युत्क्रामति-उत्पद्यते। जीवा० ३२२। विहुयकप्प-विधूतः कल्पो यस्य साधोः स विधूतकल्पः। वीईपंथठच्चा-कषायाणां जीवस्य च सम्बन्धो आचा०१६८1 वीचिशब्द-वाच्यः, वीचिमतः कषायतः, अथवा वियरयमला- विधूतरजमलाः-तत्र रजश्च मलश्च विविच्य-पृथग्भूय यथाऽऽख्यातसंयमात् रजमलौ विधूतौ-प्रकम्पितौ अनेकार्थत्वात् वा अपनीतौ कषायदमनपर्यायेत्यर्थः, विचिन्त्य रजमलौ यैस्ते तथाविधाः, तत्र बध्यमानं कर्म रजो रागादिविकल्पादित्यर्थः, विरूपा कृतिः-क्रिया भण्यते पूर्वबद्धं तु मलं इति, अथवा बद्धं रजः निकाचितं सरागत्वात् यस्मिन्नवस्थाने तद्विकृति यथा मलः, अथवेर्पापथं रजः साम्परायिकं मलं इति। आव. भवतीत्येवं स्थित्वा, पंथेत्ति मार्गे। भग० ४९६। ५०७ वीईभए- विगता ईतयो भयानि च यतस्तद्वीतिभयम्। विहुर- विधूरः-इष्टजनवियोगः। ज्ञाता० ७९। विधुरः- भग०६२११ आत्य-न्तिकायामापदि। बृह. २५० अ। वीएवइज्जा- व्यतिव्रजेत्, अतिक्रामेत् पारं लभेदवा। विहुरया-विधुरता-वैधूर्य-विसदृशता। ओघ० ३६। जीवा० १३८१ विहवण-वीजनकम्। बृह. ६८आ। वीचिदव्वाई-वीचिप्रधानानि द्रव्याणि वीचिद्रव्याणि विहय-विधूतः-क्षुण्णः-सम्यग् स्पृष्टः। आचा० २४४। एकादिप्र-देशन्यूनानीत्यर्थः। भग० ६४४। विधूतः-प्रकम्पितः-अपनीतो वा। आव० ५०७ | वीजणकं-विधुवनम्। बृह० ६८ आ। मुनि दीपरत्नसागरजी रचित [229] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246